________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,बा.का.]
पराशरमाधवः।
"शौचन्तु विविध प्रोकं वाह्यमाभ्यन्तरन्तथा । मृज्जलाभ्यां स्मृतं वाह्य भावद्धिस्तथाऽऽन्तरम् ।। गङ्गा-तोयेन कृत्स्नेन सुझारैश्च नगोपमैः ।
आ मृत्योश्चाचरन् शौचं भावरुष्टो न शुद्यति" इति । शौचस्य विविधस्यापि सर्वकर्माधिकार-हेतुत्वमन्वय-व्यतिरेकाभ्यां दबोदर्शयति,
"शौचे यत्नः सदा कार्य: शौच-मूलो द्विजः स्मृतः । शौचाचार-विहीनस्य समस्ता निष्फला क्रिया"-इति ।
॥०॥ इति शौचप्रकरणम् ॥ ॥
अथ गण्डूष-विधिः ।। तत्रापस्तम्बः,
"एवं शौच-विधिं कृत्वा पश्चागण्डूषमाचरेत् । मूत्रे रेतमि विट-मर्गे दन्त-धावन-कर्मणि ॥ भक्ष्याणं भवणे चैव क्रमाद्गण्डूषमाचरेत्। चतुरष्टदिषट प्रष्टगण्डः षोडशैस्तथा ॥ मुख-शुद्धिं । कुर्वीत ह्यन्यथा दोषमानुयात् । पुरस्ताद्देवताः सा दक्षिणे पितरस्तथा ॥ पश्चिमे मुनि-गन्धा वामे गण्डूषमाचरेत् । गण्डष-समये विप्र स्तर्जन्या वक्ता-तालनम् ।।
5 न गोमयः, इति मु० पुस्तके पाठः । * निष्फलाः कियाः, इति बहुवचनान्तः पाठः मु० पुस्त के ।
For Private And Personal