SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,बा.का.] पराशरमाधवः। "शौचन्तु विविध प्रोकं वाह्यमाभ्यन्तरन्तथा । मृज्जलाभ्यां स्मृतं वाह्य भावद्धिस्तथाऽऽन्तरम् ।। गङ्गा-तोयेन कृत्स्नेन सुझारैश्च नगोपमैः । आ मृत्योश्चाचरन् शौचं भावरुष्टो न शुद्यति" इति । शौचस्य विविधस्यापि सर्वकर्माधिकार-हेतुत्वमन्वय-व्यतिरेकाभ्यां दबोदर्शयति, "शौचे यत्नः सदा कार्य: शौच-मूलो द्विजः स्मृतः । शौचाचार-विहीनस्य समस्ता निष्फला क्रिया"-इति । ॥०॥ इति शौचप्रकरणम् ॥ ॥ अथ गण्डूष-विधिः ।। तत्रापस्तम्बः, "एवं शौच-विधिं कृत्वा पश्चागण्डूषमाचरेत् । मूत्रे रेतमि विट-मर्गे दन्त-धावन-कर्मणि ॥ भक्ष्याणं भवणे चैव क्रमाद्गण्डूषमाचरेत्। चतुरष्टदिषट प्रष्टगण्डः षोडशैस्तथा ॥ मुख-शुद्धिं । कुर्वीत ह्यन्यथा दोषमानुयात् । पुरस्ताद्देवताः सा दक्षिणे पितरस्तथा ॥ पश्चिमे मुनि-गन्धा वामे गण्डूषमाचरेत् । गण्डष-समये विप्र स्तर्जन्या वक्ता-तालनम् ।। 5 न गोमयः, इति मु० पुस्तके पाठः । * निष्फलाः कियाः, इति बहुवचनान्तः पाठः मु० पुस्त के । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy