SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२२ तत्रापवादमाह यमः *, www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir [१०, या ० का ० । "राजाववीचितेनापि शुद्धिरुका मनीषिणाम् । उदकेनातुराणाञ्च तथोष्णनोष्ण पापिनाम्" - इति । उदकस्य ग्रहण- प्रकारं परिमाणं चाह भरद्वाजः, - " श्रायतं सर्व्वतः हत्वा गोकर्ण कृनिमत्करम् । sri fear तोयं ग्टहीत्वा पाणिना द्विजः ॥ सुक्राङ्गुष्ठकनिष्ठेन शेषेणाचमनं चरेत् । माष मञ्जनमाचास्तु संग्टह्य चिः पिवेदपः " - इति । स च पाणि दक्षिणो द्रष्टव्य:, “त्रिः पिवेद्दचिणेनाप: ” – इति पुराणवचनात्। उदकपानानन्तर- भाविनीमितिकर्त्तव्यतामाह दक्षः,"मंदृत्याङ्गुष्ठमूलेन द्विः प्रमृज्याप्ततोमुखम् । संहताभि स्त्रिभिः पूर्व्वमास्यमेवमपस्पृशेत् ॥ अङ्गुष्ठेन प्रदेशिन्या घाणं स्पृष्ट्वा त्वनन्तरम् । श्रङ्गुष्ठामिकाभ्यान्तु चक्षुः - श्रोचे ततः परम् ॥ कनिष्ठाङ्गुष्ठयोनी भिं हृदयन्तु तलेन वै । सर्व्वीभिश्च शिरः पश्चात् बाहू चाग्रेण संस्पृशेत्” – इति । बृद्धभङ्क्षस्त्वन्यथा स्पर्शनमाह, - “तर्जन्यङ्गुष्ठ - थांगेन स्पृशे नाशापुर-ढयम् । For Private And Personal * याज्ञवल्क्यः, - इति मु० पुस्तके पाठः । + संहृताङ्गुलिना, इति मु० पुस्तके पाठः । | संपत्याङ्गुष्ठमूलेन, इति मु० पुस्तके, संभूत्येति स० पुस्तके पाठः । $ संतातिभिः पूर्व्वकाम्यमुपस्पृशेत् इति मु० पुस्तके पाठः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy