________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
.
पराशरमाधवः।
[१०,पाका।
"ब्रह्मा मुरारिस्त्रिपुराम-कारौ भानुः भौ भूमि-सुतोबुधश्च । गुरुश्च शुक्र: सहजानुजेन
कुर्वन्तु सर्वे मम सुप्रभातम्"-इत्यादि । ॥०॥ इति ब्राहये मुहर्ने प्रात्म-हित-चिन्तन-प्रकरणम् ॥ ॥ हित-चिन्तनानन्तरं श्रोत्रियादिकमवलोकयेत् न तु पापिष्ठादिकम् । तदाह कात्यायनः,
"श्रोत्रियं भगाङ्गां च अमिममिचितं तथा। प्रातरुत्थाय यः पश्येदापद्भ्यः म प्रमुच्यते ॥ पापिष्ठं दुर्भगं मद्यं नममुकत्त-नासिकम् ।
प्रातरुत्थाय यः पश्येत्तत्कलेरुपलक्षणम्" इति । नतोमूत्र-पुरीषे कुर्यात् । तदाहाङ्गिराः,
"उत्याय पश्चिमे राचे तत पाचम्य चोदकम । अन्तद्धाय वर्णभूमि शिरः प्रावृत्य वासमा । वाचं नियम्य यत्नेन निष्ठौवोच्छाम-वर्जितः॥ ।
कु-मूत्र-पुरोषे तु एचौ देशे समाहितः” इति । तत्र, हण-नियमान विंशिनष्टि,
* त्रिपुरान्तकोऽमिः - इति मु• पुस्तके पाठः । + पापिष्ठम्, इति स० से. पुस्तकयोः पाठः । मास्तीदं मु. पस्तके
बान्ध,-इति स. सो. पुस्तकयोः पाठः । || छीवनोश्वासवर्जितः, इति सु० पुस्तके पाठः ।
For Private And Personal