________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,मा.का.
पराशरमाधवः।
२०६
"शिरः प्रावृत्य कुर्वीत भन्मत्र-विसर्जनम् ।
श्रयज्ञियैरनाफ़ैश्च तणैः सञ्छाद्य मेदिनीम्'-इति। नत्र, कालभेदेन दिनियममाह याज्ञवल्क्यः,
"दिवा-सन्ध्यासु कर्णस्थ-ब्रह्मसूत्र उदङमुखः ।
कुन्मित्र-पुरीषे तु रात्रौ चेद्दक्षिणामुखः" इति । कर्णश्च दक्षिणः,
"पवित्रं दक्षिले कर्णं कृत्वा विणमत्रमुत्सृजेत्"इति स्मृत्यन्तरे पवित्रस्य दक्षिण-कर्ण-स्थत्वाभिधानात् यज्ञोपवीतस्यापि तदेवे स्थानं न्यायम्। अङ्गिरास्तु विकल्पेन स्थानान्तरमाह,
"कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठ-लम्बितम् ।
विणमचन्तु ग्टही कुर्यात् यदा कर्णे समाहितः” इति । तत्र, कर्णे निधानमेकवस्त्र-विषयम् । तथा च मायायनः,“योकवस्त्रोयज्ञोपवीतं कर्णे कृत्वा मूत्र-पुरोषोत्मगं कुर्यात्"-इति । ननु, उक्रोदिनियमो न व्यवतिष्ठते, अन्यैरन्यथा स्मरणात् । तत्र यमः
"प्रत्यङमुखस्तु पूर्वाहेऽपराहे प्रामुखस्तथा ।
उदङमुखस्तु मध्याहे निशायां दक्षिणामुखः" इति। अत्र केचिद्विकल्पमाश्रित्य व्यवस्थापन्ति । तद्य, मामान्य
* दक्षिणकर्णस्थानाभिधानात् ,-इति स. सो. पुस्तकयाः पाठः । + अन्यैरन्यथास्य,-इति स. मा. पुस्तकयोः पाठः । । प्रामुखस्थितः, इति मु० पुस्तके पाठः ।
27
For Private And Personal