________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,खाका
पराशरमाधवः ।
२.
७
वेदतत्त्वार्थः एरमात्मा। तथा च कूर्मपुराणे*,
"ब्राह्म मुहर्त उत्थाय धर्ममर्थञ्च चिन्तयेत्।
काय-क्लोशं तदुद्भूतं ध्यायोत मनमेश्वरम्" इति । विष्णुपुराणेऽपि,
"बाह्य मुहर्ते उत्थाय मानसे मतिमानृप । विबुद्ध्य चिन्तयेद्धर्ममर्थं चास्याविरोधिनम् (१) ॥ अपौड़या तयोः काममुभयोरपि चिन्तयेत् । परित्यजेदर्थ-कामौ धर्म-पौड़ा-करौ नप ॥
धर्ममण्यसुखोदक लोक-विदिष्टमेव च”-ति । । सूर्योदयात् प्रागर्द्धप्रहरे द्वौ मुहती, तत्राद्यो प्रायोदितीयो रौद्रः । तत्र ब्राह्य चिन्तनौयार्थविशेषं दर्शयति विष्णः,
"उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । दत्तं वा दापितं वाऽपि वाक् सत्या चापि भाषिता ॥ उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् ।
मरण-व्याधि-शोकानां किमद्य निपतिष्यति" इति । 'ध्यायीत मनसेश्वरम्' इति यदुकं, तत्र प्रकार-विशेषो बामनपुराणे,
* मनुरपि,-इत्यारभ्य कूर्मपुराणे इत्यन्ताग्रन्थः स० सो पुस्तकयार्मयः।
+ मयंचास्य विरोधिन,-इति मु. पुस्तके पाठः। मधमप्यविरोधि ___ नम्, इति स० पुस्तके ।
+ दत्तं वापि हुतं वापि,-इति मु० पुस्तके पाठः । (१) ब्राझो मुहर्त विबुध्य उत्याय धर्म यथोक्तलक्षणमर्थच मानसे
चिन्तयेदिति संबन्धः ।
For Private And Personal