SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,खाका पराशरमाधवः । २. ७ वेदतत्त्वार्थः एरमात्मा। तथा च कूर्मपुराणे*, "ब्राह्म मुहर्त उत्थाय धर्ममर्थञ्च चिन्तयेत्। काय-क्लोशं तदुद्भूतं ध्यायोत मनमेश्वरम्" इति । विष्णुपुराणेऽपि, "बाह्य मुहर्ते उत्थाय मानसे मतिमानृप । विबुद्ध्य चिन्तयेद्धर्ममर्थं चास्याविरोधिनम् (१) ॥ अपौड़या तयोः काममुभयोरपि चिन्तयेत् । परित्यजेदर्थ-कामौ धर्म-पौड़ा-करौ नप ॥ धर्ममण्यसुखोदक लोक-विदिष्टमेव च”-ति । । सूर्योदयात् प्रागर्द्धप्रहरे द्वौ मुहती, तत्राद्यो प्रायोदितीयो रौद्रः । तत्र ब्राह्य चिन्तनौयार्थविशेषं दर्शयति विष्णः, "उत्थायोत्थाय बोद्धव्यं किमद्य सुकृतं कृतम् । दत्तं वा दापितं वाऽपि वाक् सत्या चापि भाषिता ॥ उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । मरण-व्याधि-शोकानां किमद्य निपतिष्यति" इति । 'ध्यायीत मनसेश्वरम्' इति यदुकं, तत्र प्रकार-विशेषो बामनपुराणे, * मनुरपि,-इत्यारभ्य कूर्मपुराणे इत्यन्ताग्रन्थः स० सो पुस्तकयार्मयः। + मयंचास्य विरोधिन,-इति मु. पुस्तके पाठः। मधमप्यविरोधि ___ नम्, इति स० पुस्तके । + दत्तं वापि हुतं वापि,-इति मु० पुस्तके पाठः । (१) ब्राझो मुहर्त विबुध्य उत्याय धर्म यथोक्तलक्षणमर्थच मानसे चिन्तयेदिति संबन्धः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy