________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१ययाला.
मनियमः ,-इत्यपरः पूर्वपक्षः । 'यवाग्वा'- इति हतीयाश्रुत्या(१) होम-माधनत्वावगमादसति च द्रव्ये होमानिष्पत्तेराद् यवागू-पाकः पूर्वभावी, इति सिद्धान्तः। एवमत्रापि स्नानस्य शुद्धि-हेतुत्वाछुद्धस्यैव सन्ध्या-बन्दनाधिकारित्वात् स्वानं पूर्वभावि, इति द्रष्टव्यम्(२) । तत्र, स्नानं तत्पूर्व-भाविनां ब्रह्ममुहीत्थान-हितचिन्तनादौनां सर्वेषामुपलक्षणम् । तत्र याज्ञवल्क्यः,
"ब्राह्म मुहर्ने उत्थाय चिन्तयेदात्मनोहितम् ।
धर्मार्थकामान् खे काले यथाशक्ति न हापयेत्" इति । मनुरपि,
"बाह्य मुहर्ने बुध्येत धर्मार्थाननुचिन्तयेत् । काय-क्लेशांश्च तन्मूलान् वेद-तत्त्वार्थमेव च"-इति ।
* यथापाठं क्रमनियमः,-इति पाठी भवितुं युक्तः । + पूर्व पक्षः, -इति मु० पुस्तके पाठः । + अतरवमत्रापि, इति मु० पुस्तके पाठः । तिच,-इति मु० पुस्तके पाठः।
(१) तथा चक्तिम् । “श्रुति द्वितीया क्षमता च लिङ्ग वाक्यं पदान्येव तु
संहतानि । सा प्रक्रिया या कथमित्यपेक्षा स्थानं क्रमायोगवलं समाख्या" इति । द्वितीयापदं कारकविभक्त्युपलक्षणं सर्वासामेव कारकविभक्तीनां प्रकृत्यान्वितखार्थबोधने न्यानपेक्षत्वस्य तुल्यत्यात्-इति वाचस्पतिमिश्राः। उदाहरणान्येषां मीमांसा-टतीये इश्व्यानि । तथा चार्यक्रमादनुष्ठानमितिभावः । क्रमश्च घडिबधः, "श्रुत्यर्थपठनस्थानमुख्यप्रावर्तिकाः क्रमाः" इत्युकः । उदाहरणानि चैषां मीमासापक्षमाध्याये अश्यानि।
For Private And Personal