________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०२
पराशरमाधवः।
१०या०का।
"शेमोहादथवाऽऽलस्यादकृत्वा देवताऽर्शनम् । भुत, स याति नरकं सूकरेविह जायते॥ अकृत्वा देव-पूजाच महायज्ञान् द्विजोत्तमः ।
भुञ्जीत चेत्ममढात्मा तिर्यग्यो नि स गच्छति(१)" इति । मार्कण्डेयः,
"अतिथिर्यस्य भग्नाशे ग्रहात् प्रतिनिवर्तते । . स तस्य दुष्कृतं दत्त्वा पुण्यमादाय गच्छति" ।। देवलोऽपि,
"अतिथिर्टहमभ्येत्य यस्य प्रतिनिवर्त्तते ।
असत्कृतो निराशश्च स सद्योइन्ति तत्कुलम्" इति । पूजायान्तु न केवलमवसादाभाव:* किन्त्वभ्युदयोऽप्यस्ति । तथा च विष्णुधर्मोत्तरे,
"येऽर्चयन्ति सदा विष्णु गङ्ख-चक्र-गदा-धरम् ।
सर्च-पाप-विनिमुक्ता ब्रह्माणं प्रविशन्ति ते" इति । कूर्मपुराणे
"वेदाभ्यासाऽन्वहं शत्या महायज्ञ-क्रियास्तथा(२) । __* न केवलं पायाभावः, इति स० स० पुस्तकयाः पाठः । (९) 'स' पाब्दस्य दिरुपादानात् 'स महात्मा'-इति, ‘स तिय्यंग्यानि
गच्छति'-इति च वाक्यदयमत्र मन्तव्यम् । 'अध्यापनं ब्रह्मयज्ञ'-इत्युक्तरध्यापनमेव महायज्ञान्तर्गतं वेदाभ्यासस्तु ततः एथक् । अथवा, वेदाभ्यासस्य महायज्ञान्तर्गतत्वेपि एथगपन्यासो गोरघन्यायात् । ततश्च महायज्ञपदं वेदाभ्यासेतर-महायज्ञपरमिति मिष्यते ।
For Private And Personal