________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०, चा० का० ।]
महि दुष्ट-त्रियां शिष्ट-परिपालनञ्च कुर्व्वता गुर्व्वादीनां वैषम्य-नैर्धृष्ये विद्येते (९) । यदु-गो' मण्डुकादीनां तिरखामोषधि-वनस्पत्यादीनाञ्च स्थावराणां फल- प्रदत्वमयुक्रम्, इति । तत् तथैवास्तु, ईश्वरस्य फलदावे कः प्रत्यूहः । यदपि " तएवेनमिन्द्रः प्रजया पशुभिस्तर्पयति”इति, तचापीन्द्र देवतायामवस्थितोऽन्तर्यामी फल- प्रदत्वेन विव चितः । “अन्तः - प्रविष्टः शास्ता जमानाम्” - इति श्रुतेः । तस्मादीवरस्य प्रसादएव फल-दारम् । न च जेमिनेय- वैयासिकयोर्मतयोः परस्परं विरोधः, विवक्षा - विशेषेण तत्समाधानात् । यथा, देवदत्तस्यैव पत्वेऽपि सम्यगभिज्वलनं विवक्षित्वा 'काष्ठानि पचन्ति' - इति व्यवहारः, तथा परमेश्वरस्यैव फल- प्रदत्वेऽपि तारतम्यापाद - निमित्ततया प्राधान्यं विवचित्वा धर्माः फलप्रदः, -इति व्यवहारः किं न स्यात् । तस्मादविरोधात् फल- प्रदोजगदीश्वरएकएव सर्व्वत्र पूजनीयो देव:, - इत्यलमतिप्रसङ्गेन ।
11 °
पराशरमाधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
॥ इति देवता - खरूप- निरूपण -प्रकरणम् ॥० ॥ अतिथेर्खचणं स्वयमेव वक्ष्यति । उभयोः पूजन-प्रकारमुपरितनझोके निरूपयामः । 'देवताऽतिथि - पूज कोनावमीदति' - इत्युक्रेर पूजायामवसीदति - इत्यवगम्यते । तथाच कूपुराणे -
* सैगा मण्डूकादीनां, – इति मु० पुस्तके पाठः ।
+ ईश्वरप्रसाद एव – इति सु० पुस्तके पाठः ।
-
२०१
For Private And Personal
(१) तथाचेाक्रम्। "लानने ताड़ने मातुनीका वयं यथाऽर्भके । तदेव महेशस्य नियन्तुर्गुयदेोषयोः " - इति ।
26