________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः।
नाशयन्याशु पापानि देवानामर्थनं तथा" इति । मनुरपि
"अतिथिं पूजयेद्यस्तु श्रान्तं चादुष्टमागतम् ।
महषं गो-शतं तेन दत्तं स्वादिति मे मतिः” इति ॥ विष्णुरपि
"खाध्यायेनानिहोत्रेण यजेन तपसा तथा ।
नावाप्नोति ग्टही लोकान् यथा त्वतिथि-पूजनात्" इति। वैश्वदेवाधर्थमोदनं पाचयित्वा तेन होमे कृते मति योऽवशिष्ठश्रोदनः म 'हुत-शेषः' । तमेव भुञ्जीत, न तु ख-भोजनार्थ पाचयेत्। यदाह भगवान्,
"यज्ञ-शिष्टाशिनः सन्तोमुच्यन्ते सर्व-किल्विषैः ।
भुञ्जते ते त्वचं पापा ये पचन्यात्म-कारणात्" इति । 'हुत-शेषम्' इत्यत्र इत-शब्दो महाभारते व्याख्यातः,
"वैश्वदेवादयो होमाइतमित्युच्यते बुधैः" इति । तस्य शेषोडत-शेषः । स च हुत-शेष-शब्दो देवर्षि मनुष्यादिपूजोपयुकावशिष्ठमुपलक्षयति। तदाह मनुः,
"देवानपीन मनुष्यांश्च पितॄन् ग्टह्याश्च देवताः । पूजयित्वा ततः पश्चाद्ग्रहम्थः शेषमुग्भवेत् । अघं स केवलं भुते यः पचत्यात्म-कारणात् । यज्ञशिष्ठाशनं ह्येतत् सतामन्नं विधीयते"-दति।
* श्रान्तं वा दुवमानसम्, इति स. मा० शा० पुस्तकेषु पाठः ।
For Private And Personal