SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६८ पराशरमाधवः । [१०,या का। फल-साधनवमिति संशयः । तत्र * भङ्गरस्य यागस्य कालान्तरभावि-फलं प्रति साधनवायोगादवण्यं द्वार१) किञ्चित् कल्पनीयम् । देवता-प्रसादश्च श्रुति-युनिभ्यस्तद्वारं स्यात् । “हप्तएवैनमिन्द्रः प्रजया पभिस्तर्पयति"-दूति श्रुतिः। युकिरप्युच्यते,-क्रियया प्राप्नुमिष्टतमत्वात् । कर्म कारकं प्रधानं, तेन कर्मणा व्याप्तत्वात् सम्प्रदान ततोऽपि प्रधान, इन्द्रादि-देवताः १ च सम्प्रदानत्वेन प्रधान्यात् पूजामईन्ति, यागश्च पूजारूपत्वादति(जनमिव || देवताया अङ्ग स्थात्। तस्माद्राजादिवदेवः फलं ददातीति पूर्वः पक्षः । अत्रोच्यते। यागदेवतयोऽयमङ्गाङ्गिभाव उपन्यस्तः, स तु शब्दाकाङ्क्षानुसारेण विपर्येति। तथा हि, यजेतेत्याख्यातेन(२) भावनाऽभिधीयते । मा च, किं केन कथमिति भाव्य-करणेतिकर्तव्यता-लक्षणमंश-वयं क्रमेणाकाङ्क्षति। तत्र, यागस्य समान-पदोपनीतत्वेऽप्ययोग्यत्वान भाव्यता। वर्गस्य तु वाक्यादुपनातस्यापि पुरुषार्थत्वेन योग्यत्वात् भाव्यता स्थात् । तस्य च स्वर्गस्य माधनाकाङ्क्षायां याग: करण * अत्र, इति स. सो० शा. पुस्तकेषु पाठः। + हारं स्यात्, इति मु. पुस्तके पाठः । + कत्तुंः क्रियया आप्तुमिछतमत्वात्, इति मु• पुस्तके पाठ. । स.सा. शा. पुस्तकेषु एकवचनान्तःपाठः । एवं परत्र । ॥ यागस्य पूजारूपत्वादतिधिभ्योभोजनमिव,-इति मु० पुस्तके पाठः । पा वाक्याद्युपनीतस्यापि,-इति मु. पुस्तके पाठः। (१) दारं फलकालस्थायी व्यापारः । (२) भावना च भावयितुापारः प्रयत्नो वा । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy