SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,या का• पराशरमाधवः । यथा, शैवागमेषु शिवस्यैकत्वेऽपि प्रतिमा-भेदेन* दक्षिणामूर्ति-चिन्ता मणि-मृत्युञ्जयादयोमन्त्रामूर्ति विशेषेषु व्यवस्थिताः; यथा वा, वैष्णवागमेषु गोपाल-वामनादयोमन्त्राः, तथा वेदेऽपि । किं न स्यात् । ननु, द्रव्य-देवते यागस्य स्वरूपं, स्वरूप-भेदाच कर्म-भेदः प्रतिपादितः,-"तप्ते पयसि दयानयति मा वैश्वदेव्यामिक्षा, वाजिन्यो वाजिनम्" इत्यत्र ; यथाऽऽमिक्षा-वाजिनयोर्द्रव्ययोर्भेदस्तथा विशेषां देवानां वाजिभ्योदेवेभ्यो भेदोऽभ्युपगन्तव्यः, इति । वाढं, अभ्युपगम्यते ोकस्यैव वासवस्य देवस्य कर्मानुष्ठान-दशायामौपा-- धिकोभेदः । श्रतएव, वाजमनेयि-ब्राह्मणे दृष्टि-प्रकरणे कर्मानुष्ठाव? प्रसिद्धं देव-भेदमनूद्य तदपवादेन || वास्तवं देवकत्वमवधारितम्,"तद्यदिदमाहुरमुं यजेतामुं यतेत्येकं देवमेतस्यैव मा विसृष्टिरेष उ ह्येवा सर्वे देवाः, इति । नकस्माहेवात् फल-भेदोदुः सम्पादः,इति शङ्खनीयम्, उपास्ति-प्रकार-भेदेन तदुपपत्तेः । “तं यथा यथोपामते, तदेव भवति" इति श्रुतेः। यथैकोऽपि राजा छत्रचामरादि-सेवा-प्रकार-भेदेन फल-भेदे हेतुस्तद्वत् । ननु, देवः फलं ददातीत्येतन्मीमांसको न सहते । तथाहि नवमाध्याये विचारितम्,किं यागेनाराधिताया देवतायाः फलं, उतापूर्व-द्वारकं यागस्य * प्रतिमाप्रासादभेदेन-इति म पुस्तके पाठः । + देवेपि,-इति स० मो० पुस्तकयाः पाठः । * 'इति' शब्दो नास्ति मु. पुस्तके। ६ कम्मानुठान,-इति मु. पुस्तके पाठः । ॥ तदनुवादेन,-इति स• मो० पुस्तकयाः पाठः । पा एषोव,-इति मु. पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy