________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
बाबा का।
वाची, अस्त-ब्रह्म-विचारं पुरुषं प्रति ब्रह्मण: हा त्वैक-समधिगम्यत्वात् परोक्षम्, इति । तत्र, प्राण-शब्द-वाच्यः परमात्मैवैकोमुख्यादेवः । तत्-खरूपञ्च श्वेताश्वतरा विस्पटमामनन्ति,
"एकोदेवः सर्व-भूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । काध्यक्षः सर्वभूताधिवासः
माक्षीचेता केवलोनिर्गुणश्च" ॥ इति । एतमेव देवं शास्त्र-कुशलास्तैःस्तैः शब्द-विशेधैर्बहुधा व्यवहरन्ति । तथा च मन्त्र-वर्ण:
"सुवर्ण विप्राः कवयोवचोभि
रेकं मन्तं बहुधा कल्पयन्ति” इति । नेच शब्द-विशेषा विस्सष्टमन्यस्मिन्मन्त्र श्रूयन्ते,
'इन्द्रमित्रं वरुणमनिमाहु रथोदिव्यः स सुपर्णगरुत्मान् । एक मविप्रावहुधावद
म्यग्निं यमं मातरिश्वानमाहुः" इति । मनु, इन्द्र-मित्र-वरुणादयः शब्दा भिन्नदेव-वाचिनो नत्वेक देवमभिदधति, अन्यथा वारुणया! ऐन्द्रोमन्त्रः प्रयुज्येत । नायं दोषः, एकत्वेऽपि देवस्य मूक्ति-भेदेन मन्त्र-व्यवस्थोपपत्तेः ।
• वेत्ता,-इति स. मो• पुल्लकयोः पाठः । + मन्त्रः-इति मु• पुस्तके पाठः । 1 वरण्यागेषु,-इति मु• पुस्तके पाठः ।
For Private And Personal