________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०, बी० का ० ।]
चयस्त्रिंशद्देवेषु श्रुतावस्वादयः पुराण- प्रसिद्धेभ्यो वस्वादिभ्यो ऽन्ये (१), तेषु शब्द-प्रवृत्तियौगिकी (९) । प्राणा वाचेन्द्रियाणि श्रात्माऽन्तःकरणम् । इन्द्रप्रजापति-शब्दौ लक्षणया स्तनयित्नु - यज्ञयोर्वर्त्तते, लचितलक्षण्या त्वशनि - पश्वोः (९) । श्रन्न -प्राणी भोग्य-भोक्कभिमानिनौ । (४) । श्रध्यर्द्धशब्दो रुन्या सङ्ख्यावाची, योगेन तु मम्मृद्धं वायुं वक्ति । वायुः सूत्रात्मा (५), "वायुर्वे गौतम, सूत्रम्" इति श्रुतेः । अन्ते प्राणशब्दः परमात्मवाचकः । तदेव स्पष्टयितुं स ब्रह्मेत्युक्तम् । तत्-शब्दः परोक्ष
पराशर माधवः ।
1
Acharya Shri Kailashsagarsuri Gyanmandir
* छान्नं प्राणो, – इति मु० पुस्तके पाठः । + भोक्तभिमानिनो, इति स० से० श(० पुस्तकेषु पाठः ।
(१) वखादीत्यादिशब्दात् बद्रादित्यपरिग्रहः । अन्यत्वञ्चात्रत्यवखादीनां, मादीनां तथात्वाभिधानात् स्पष्टम् । पुराणप्रसिद्धास्ववखादयानामाग्न्यादिरूपाः । तेषां खरूपमादित्यपुराणे प्रोक्तम्, “प्रसन्नवदनाः सौम्यावरदाः शक्तिपाणयः । पद्मासनस्थाद्विभुजावसवो टौप्रकीर्त्तिताः । करे त्रिशूलिनेावामे दक्षिणे चाक्षमालिनः । एकादशप्रवर्त्तव्या यद्रास्वतेन्दुमौलयः । पद्मासनस्थाद्विभुजाः पद्मगर्भङ्गकान्तयः । करादिस्कन्धपर्य्यन्तं नालपङ्कजधारिणः ॥ इन्द्राद्यादादशादित्यास्तेजेा मण्डलमध्यणाः ” - इति ।
(२) एतेषु हीदंसर्ग वसुनिहितं इत्यादि श्रुत्युक्त योगप्रयोज्येत्यर्थः । (३) प्रथममिन्द्र शब्दस्य तत्संबन्धिनस्तमधित्नौ मेवे लक्षणा, ततेा मेघलक्षितस्येन्द्रशब्दस्य मेधसंबन्धिन्यशनौलक्षणा इति लक्षितलक्षणेयम् । वस्तुतस्तु यत्र शक्यार्थस्य परस्परासंबन्धेनलक्षणा, तत्रैव लक्षित लक्षबोध्यते । प्रकृते चेन्द्रशब्दस्य तत्संबन्धिसंबन्धिनि शनौलक्षखेति लक्षितलक्षणा । एवं प्रजापतिशब्देपि द्रष्टव्यम् ।
(8) अन्नशब्दोभोग्याभिमानिनीं देवतामाचष्टे, प्रायशब्दख भोक्तभिमानिatमिति विवेकः । (५) सूत्रात्मा हिरण्यगर्भः
For Private And Personal
१८५