________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६४
पराशरमाधवः।
[९ख०,या का.
यदाहु यदयमेक एव* पवते स कथमध्यर्द्ध इति। यदस्मिन्निदं सदमध्यात्तेनाध्यर्द्ध इति। कतम एकादेव इति, प्राण इति स ब्रह्मत्याचक्षते” इति । अस्याः श्रुतेरयमर्थः । उपासनाहाणां देवानां सङ्ख्यादि-विस्तारे पृष्टः माकल्येन याज्ञवल्क्योविजीषु-कथायां(१)प्रवृत्तत्वात् पर-बुद्धि-व्यामोहाय निविदा प्रत्युत्तरं प्रतिपेदे। निविच्छब्दो वैश्वदेव-नामके २) शस्त्र-विशेषेऽवस्थितानां मया-वाचिनां पदानां समुदायमाचष्टे, इति वैदिक-प्रसिद्धिः । ततो यावन्तो देवा वैश्वदेवस्य निविद्युच्यन्ते, तावन्त उपास्याः, इत्युक्तं भवति । तानि च पदानि, त्रयश्च त्रीचेत्यादीनि । शत-त्रयं शहस्र-त्रयं षट्कञ्च देवविस्तारः। कत्येवेत्येवकारेण तत्र तत्र देवान्तर-शङ्का व्युदस्यते । यएव देवाः पूर्वं विस्तताः, तएव संक्षेपेण कियन्त इति तत्र तत्र प्रश्नार्थः । कतीति मझ्या-प्रश्नः, कतमे त इति स्वरूप-विशेष-प्रश्नः । तत्र शतमहस्रमया ये देवा उका स्ते मा प्रधानभूता न भवन्ति, किन्तर्हि, प्राधान्येन इविर्भुजां त्रयस्त्रिंशद्देवानां योग-महिना स्वीकृतेच्छिक ** विग्रहाएव, ततो न तेषां स्वरूप-विशेषः पृथक् निरूपणीयः इति ।
* यदयमेकरह,-इति मु० पुस्तके पाठः । + संख्याविस्तारण कतीतिएको,-इति स० स० पुस्तकयोः पाठः।
स्थितानां,-इति म० पुस्तके पाठः । ६ त्रयश्च त्रिशदित्येवमादीनि,-इति म० पुस्तके पाठः । ॥ तत्रत्य, इति मु० पुस्तके पाठः। पा प्रतंसहससंख्या,-इति स. स. पस्तकयाः पाठः । ** स्वीकृत भौतिक, इति स• सो० शा० पुस्तकेष पाठः।
tो 'इति' शब्दो नास्ति म. सा. पन्तकयाः। (१) विजिगीष कथा जल्पः वितण्डास्त । तिसः किल कथा भवन्ति वादेश
जल्यो वितण्डा च । सर्वमिदं न्याये प्रथमदितीये स्पष्ठम । (२) अप्रगीतमन्त्र साध्या स्तुतिः शस्त्रम् ।
For Private And Personal