________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०, चा• का० ।]
१९३
होवाच ; महिमानएवैषामेते चयच विंशत्येव देवा इति । कतमे ते जयस्त्रिंशदित्यष्टावसव एकादशरुद्रा द्वादशादित्या स्तएक - चिंगदिन्द्रखेव प्रजापतिश्च चयत्रिंशा इति । कतमे ते वसव इति श्रग्निश्च पृथिवीच वायुश्चान्तरीचं चादित्यच चौख चन्द्रमाश्च नचचाणि चैते वसव एतेषु हीदं सर्व्वं वसु निहितमेते हीदं सर्व्वं वासयन्त तस्मादसव इति । कतमे ते रुद्रा द्वति, दश वै पुरुषे प्राणा श्रात्मैकादशस्ते यदाऽस्माच्छरीरादुत्क्रामन्धथरोदयन्ति । यस्माद्रोदयन्ति । तस्माद्रुद्रा इति । कतमादित्या इति द्वादश एव मासाः संवत्सरस्यैतश्रादित्यास्ते हीदं सर्व्वमाददानायन्ति तद्यदिदं सर्व्वमाददानायान्ति ॥ तस्मादादित्या इति । कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयिनुरेवेन्द्रायशः प्रजापतिरिति । कतमस्तनयिनुरित्यनिरिति । कतमोयज्ञइति, पशव इति । कतमे षत्यग्निश्च पृथिवी च वायुश्चान्तरीचं चादित्यच है| खेते षड़ेते हौदं सर्व्वं षड़िति । कतमे ते भयो देवा इति इमे एव त्रयोलोका एषु हीमे सर्व्वे देवा इति । कतमो तो द्वौ देवावित्यन्नं चैव प्राणखेति । कतमोध्यर्द्ध इति योयं पवत इति
#
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
* यस्त्रिंशत्येव - इति स० सेो० पुस्तकयोः पाठः ।
"
+ ते यदस्माच्छरीरान्मर्त्यी उत्क्रामन्ति – इत्यादि पाठः मु० पुस्तके |
1 योदयन्ति - इति मु० पुस्तके पाठः ।
"
· दादशमासाः – इति स० सेा• पुस्तकयोः पाठः ।
|| तदुयदिदं सर्व्वमाददानायान्ति - इति नास्ति मु० पुस्तके |
ना तनय, - इति मु० पुस्तके पाठः । एव परत्र । ** घड़ियेते, – इति स० सो० पुस्तकाः पाठः । ++ ते इति नाति · पुस्तके |
•
25
For Private And Personal