SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०, ख० का ० ।] गायत्री - विद्यायां श्रूयते,– “यदि हवा अप्येवं विद्वान् द्विजः * प्रतिहाति है। गायत्र्या एकं पदं प्रतिसन्धाय दुर्गा स्त्रीन् लोकान् पूर्णान् प्रतिग्टह्णीयात् योऽस्या एतत्प्रथमं पद्मानुयादथ यावनौयन्त्रयौविद्याथ तावत् प्रतिग्टलीयात् योऽस्या एतद्वितीयं पदमाप्नुयादथ यावदिदं प्राणिस्तावत् प्रतिग्टलीयात् योऽस्या एतत् तृतीयं पदमाशुयादथास्था एतदेव तुरौयं दर्शितं पदं परजय तपति मैव केन जायं कुत एतावत् प्रग्टहौयात् ! - इति । ॥ ० ॥ इति प्रतिग्रहप्रकरणम् ॥ ० ॥ पराशरमाधवः । --- Acharya Shri Kailashsagarsuri Gyanmandir एवं निरूपितानामध्यापनादीनां प्रतिग्रहान्तानां शब्दान्तराधिकरण - न्यायेन (मौ० २ श्र० २पा० १०) क -भेदमभिप्रेत्य 'षट्कर्षाभिरतः ' - इत्युक्तम् । स च न्याय ईत्यं प्रवर्त्तते । यजति ददाति जुहोतीत्युदाहरणम् । तत्र संशयः, किं सर्व्व- धात्वर्थानुरका भावना ( १ ) उत प्रतिधात्वर्थं माना ? । तच भावना - वाचकस्याख्यातस्यैकत्वाद्भिन्नानामपि धात्वर्थानामुपसर्जनत्वेन प्रधान-भेदकत्वासम्भवाचैव भावनेति पूर्व्वपक्ष: । धात्वर्थानुरञ्जनमन्तरेण केवलाख्यातेन भावनाया अप्रतीतेः उत्पत्ति-शिष्ट धात्वर्थेनैकेनानरके श्राख्यातार्थे ★ * व्यपि किञ्च इति स० सो॰ पुस्तकयेाः पाठः । + हैव, इति स० से० शा ० पुस्तकेष पाठः । † यथास्या इत्यारभ्य प्रग्गृहीयात्, - इत्यतः पाठोनास्ति • स० पुस्तकेषु । For Private And Personal $ भिन्ना, - इति मु० पुस्तके पाठः । (१) भावना व्याख्यातार्थः । स च प्रयत्नो व्यापारो वा । १९१ सो० १० प्रा०
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy