________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,या का०]
पराशरमाधवः।
१९
"श्रेयान् प्रतिग्रहो राज्ञां नान्येषां ब्राह्मणादृते । ब्राह्मणश्चैव राजा च दावयेतौ धृत-तौ ॥ नैतयोरन्तरं किञ्चित् प्रजा-धर्माभिरक्षणे । शुचौनामशुचौनाञ्च मनिवेशो। यथाम्भमाम् ।। समुद्रे समतां यान्ति तदद्राजा(९) धनागमः । यथाऽनौ मंस्थितञ्चैव शुद्धिमायाति काञ्चनम् ॥
एवं धनागमाः सर्वे द्धिमायान्ति राजनि" । इति । दुष्ट-प्रतिग्रहवत् सत्प्रतिग्रहस्यापि आपदिषयता कुतो न कल्यते, इति चेत् । न, ब्रह्माण्ड-पुराणे सत्प्रतिग्रहस्थानापद्यपि विदितत्वात्।
"अनापद्यपि धर्मेण याज्यतः शिष्यतस्तथा । ग्टलम् प्रतिग्रहं विप्रो न धर्मात् परिहीयते ॥ ग्टहीयाद् ब्राह्मणदेव नित्यमाचार-वर्तिनः ।
श्रद्धया विमलं दत्तं तथा धर्मान्न होयते” इति । केषु चिदस्तु-विशेषेषु अयाचितेषु न प्रतिग्रह-दोषः, इत्याह भरद्वाजः,
* प्रजाधमाभिरक्षणम्, इति मु० पुस्तके पाठः। + सन्निपातो,-इति मु. पुस्तके पाठः । * दुष्पतिग्रहवत्, इति स० से० प्रा० पुस्तकेषु पाठः । ६ अपि शब्दोनास्ति मु. पुस्तके। पा तन्न,-इति स. सो. पुस्तकयोः पाठः ।
(१) राज्ञामिति शैधिको घडी।
For Private And Personal