SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,या का०] पराशरमाधवः। १९ "श्रेयान् प्रतिग्रहो राज्ञां नान्येषां ब्राह्मणादृते । ब्राह्मणश्चैव राजा च दावयेतौ धृत-तौ ॥ नैतयोरन्तरं किञ्चित् प्रजा-धर्माभिरक्षणे । शुचौनामशुचौनाञ्च मनिवेशो। यथाम्भमाम् ।। समुद्रे समतां यान्ति तदद्राजा(९) धनागमः । यथाऽनौ मंस्थितञ्चैव शुद्धिमायाति काञ्चनम् ॥ एवं धनागमाः सर्वे द्धिमायान्ति राजनि" । इति । दुष्ट-प्रतिग्रहवत् सत्प्रतिग्रहस्यापि आपदिषयता कुतो न कल्यते, इति चेत् । न, ब्रह्माण्ड-पुराणे सत्प्रतिग्रहस्थानापद्यपि विदितत्वात्। "अनापद्यपि धर्मेण याज्यतः शिष्यतस्तथा । ग्टलम् प्रतिग्रहं विप्रो न धर्मात् परिहीयते ॥ ग्टहीयाद् ब्राह्मणदेव नित्यमाचार-वर्तिनः । श्रद्धया विमलं दत्तं तथा धर्मान्न होयते” इति । केषु चिदस्तु-विशेषेषु अयाचितेषु न प्रतिग्रह-दोषः, इत्याह भरद्वाजः, * प्रजाधमाभिरक्षणम्, इति मु० पुस्तके पाठः। + सन्निपातो,-इति मु. पुस्तके पाठः । * दुष्पतिग्रहवत्, इति स० से० प्रा० पुस्तकेषु पाठः । ६ अपि शब्दोनास्ति मु. पुस्तके। पा तन्न,-इति स. सो. पुस्तकयोः पाठः । (१) राज्ञामिति शैधिको घडी। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy