________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
पराशरमाधवः।
११०,था.का.
"येषां न विषये विप्राः यज्ञैर्यज-पति हरिम् । यजन्ते भृभुजां तेषामेतत् सूनादितं फलम् । येषां पाषण्ड-मकौर्ण राष्ट्रं न ब्राह्मणोत्कटम् ॥ एते सूना-सहस्राणं दशानां भागिनोनपाः । येषां न यज्ञ-पुरुषः कारणं पुरुषोत्तमः ॥
ते तु पाप-समाचाराः सूना-पापोपभागिनः” । । अदुष्टात्तु राज्ञः प्रतिग्रहो न निन्दितः । श्रतएव छन्दोग-शाखायां प्राचीन-शालादीन्महामुनीन् राज-प्रतिग्रहे प्रवर्त्तयितुमश्वपति-नामकेन राज्ञा दोषाभाव उपन्यस्तः,
"न मे स्तेनोजन-पदे न कद- न मद्यपः ।
नानाहितानि नाविद्वान खैरौ स्वैरिणी (१) तथा" ॥ इति। याज्ञवल्क्य-वचनेपि राज-प्रतिग्रह-निन्दायां "लुब्धस्योच्छास्त्रवर्तिनः" इति विशेषणाददुष्ट-राज-प्रतिग्रहो न निन्दितः, इति गम्यते । तथा नारदोऽपि,
* भटतां,-इति मु. पुस्तके पाठः । । ब्राह्मणास्पदम्, इति मु• पुस्तके पाठः । + सूनापापाहितेस्मृताः, इति मु. पुस्तके पाठः ।
कुतः, इति स० मो० पुस्तकयाः पाटः । पा राजप्रतिग्रहनिन्दाविशेषिता,-इति मु• पुस्तके पाठः।
(१) कदर्यः, --- ''अात्मानं धर्मकृत्यञ्च पुत्रदारांच पीड़यन् । योलाभात्
सचिनात्यान् स कदर्य इति स्मृतः" इत्युक्तलक्षण । खैरी खच्छन्दव्यवहारी। खैरिणी,-"खैरिणी या पति हित्वा कामतोऽन्यं समाश्रयेत्" इत्युक्तलक्षणा।
For Private And Personal