SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - पराशरमाधवः। ११०,था.का. "येषां न विषये विप्राः यज्ञैर्यज-पति हरिम् । यजन्ते भृभुजां तेषामेतत् सूनादितं फलम् । येषां पाषण्ड-मकौर्ण राष्ट्रं न ब्राह्मणोत्कटम् ॥ एते सूना-सहस्राणं दशानां भागिनोनपाः । येषां न यज्ञ-पुरुषः कारणं पुरुषोत्तमः ॥ ते तु पाप-समाचाराः सूना-पापोपभागिनः” । । अदुष्टात्तु राज्ञः प्रतिग्रहो न निन्दितः । श्रतएव छन्दोग-शाखायां प्राचीन-शालादीन्महामुनीन् राज-प्रतिग्रहे प्रवर्त्तयितुमश्वपति-नामकेन राज्ञा दोषाभाव उपन्यस्तः, "न मे स्तेनोजन-पदे न कद- न मद्यपः । नानाहितानि नाविद्वान खैरौ स्वैरिणी (१) तथा" ॥ इति। याज्ञवल्क्य-वचनेपि राज-प्रतिग्रह-निन्दायां "लुब्धस्योच्छास्त्रवर्तिनः" इति विशेषणाददुष्ट-राज-प्रतिग्रहो न निन्दितः, इति गम्यते । तथा नारदोऽपि, * भटतां,-इति मु. पुस्तके पाठः । । ब्राह्मणास्पदम्, इति मु• पुस्तके पाठः । + सूनापापाहितेस्मृताः, इति मु. पुस्तके पाठः । कुतः, इति स० मो० पुस्तकयाः पाटः । पा राजप्रतिग्रहनिन्दाविशेषिता,-इति मु• पुस्तके पाठः। (१) कदर्यः, --- ''अात्मानं धर्मकृत्यञ्च पुत्रदारांच पीड़यन् । योलाभात् सचिनात्यान् स कदर्य इति स्मृतः" इत्युक्तलक्षण । खैरी खच्छन्दव्यवहारी। खैरिणी,-"खैरिणी या पति हित्वा कामतोऽन्यं समाश्रयेत्" इत्युक्तलक्षणा। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy