SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,या का.1] पराभरमाधवः । १७ 'दुष्टा दशगुणं पूर्वात् पूर्बादेते यथोत्तरम्" । इति । संवतः, "राज-प्रतिग्रहोघोरोमध्वास्वादो विषोपमः। पुत्र-मांस वरं भोर्ल नतु राज-प्रतिग्रहम्" ॥ इति । स्कान्दे "मर-देशे निरुदके ब्रह्म-रक्षस्लमागतः । राज-प्रतिप्रहात्पुष्टः पुनर्जन्म न विन्दति ॥ ब्राह्मण्यं यः परित्यज्य द्रव्य-लोभेन मोहितः । विषयामिष-लुवस्तु(१) कुर्याद्राज-प्रतियहम् ॥ रौरवे नरके घोरे तस्यैव पतनं ध्रुवम् । .. वृक्षा दवामिना दग्धाः प्ररोहन्ति धनागमे ॥ राज-प्रतिग्रहाहग्धा न प्ररोहन्ति कर्डिचित्"। इति । विष्णु-धोतरे, "दम-सनि-ममश्चकौ दश-चक्रि-समध्विजौ। दश-ध्वजि-ममा वेश्या दश-वेश्या-ममोनृपः ॥ दश सूना-सहलाणि योवाइयति मौनिक:(२) । तेन तुल्यः स्मृतोराजा घोरस्तस्मात् प्रतिग्रहः" ॥ इति । अधार्मिक-राज-विषयेयं निन्दा। तथा च तत्रैव विशेषितम्, * अष्टादशगुणं,--इति मु• पुस्त के पाठः । + नरकेरौरवेघोरे, इति मु. पुस्तके पाठः। - - (९) विषयरूपं यदामि क्षाभ्यवस्त, तत्र लुब्धः । (२) सूना प्राणिबधस्थानं । तत्र नियक्त पुरुष सौनिका। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy