________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
१८६
[१ अ,आका० । "वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिवः । अध्यकार्य-शतं कृत्वा भर्त्तव्या मनुरवीत्॥ जीवितात्यपमापनो योऽन्नमति यतस्ततः ।
आकाशमिव पङ्केन न स पापेन लिप्यते" ॥ इति । गारुड-पुराणे प्रतिग्राह्यस्य द्रव्यस्येयत्ता दर्शिता,
“यावता पञ्च-यज्ञानां कर्तु निर्वहणं भवेत् ।
तावदेव हि ग्टह्नौयात्कुटुम्बस्थात्मनस्तथा ॥ इति । व्यासोऽपि,
"प्रतिग्रह-रुचिर्नस्थात् यात्रार्थन्त (१) ममाचरेत् । स्थित्यादधिकं ग्टहून् ब्राह्मणेयात्यधोगतिम् ॥ (२)त्ति-मकोचमनिच्छन्नेहेत धन विस्तरम्।
धन-लाभे प्रवृत्तस्तु ब्राह्मण्यादेव होयते" ।। इति । अनापदि राज-प्रतिग्रहं निन्दति याज्ञवल्क्यः ,
"न राज्ञः प्रतिग्टहीयात् लुःध्यस्योच्छास्त्र-वर्तिनः । प्रतिग्रहे सूनि-चकि-ध्वजि-वेश्या-नराधिपा:(३) । '
* करणं नियतं भवेत,-इति मु• पुस्तके पाठः । + तावद्ग्राह्य सदैव स्यात्, इति मु. पुस्तके पाठः । 1 प्रतिग्रहायारुचिः स्यात्, इति मु० पुस्तके पाठः । 5 यज्ञार्थन्तु,-इति स. मो० पुस्तकयोः पाठः ।
(१) यात्रा जीवनोपायः । (२) वृत्ति वनं। (३) सूनी प्राणिघातकः । चक्री तैलिकः । ध्वजी मद्यविक्रेता।
For Private And Personal