________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः।
१८५
ततस्तु वैश्य-शूद्रेभ्यः शङ्खास्य वचनं यथा" ॥ इति । शूद्र-प्रतियहे विशेषमाहाङ्गिराः,
“यत्तु राशौकतं धान्यं खले क्षेत्रे तथा भवेत् ।
शूद्रादपि ग्रहीतव्यमित्याङ्गिरस-भाषणम्" ॥ इति। तत्रैव विशेषान्तरमाह व्यासः,
"कुटुम्बार्थे तु मत-शूद्रात् प्रतिग्राह्यमयाचितम् । क्रत्वर्थमात्मने चैव न हि याचेत कहिचित्”॥ इति।
मनुरपि,
"न यज्ञार्थं । धनं शूद्रात् विप्रो भिनेत धर्मवित् ।
यजमानेोऽपि भित्क्षिवा चाण्डाल: प्रेत्य जायते" ॥ इति । असत्-प्रतिग्रहोचितोऽवस्था-विशेषः स्कन्द-पुराणे दर्शितः,
"दुर्भिक्षे दारुणे प्राप्ते कुटुम्बे सौदति क्षुधा।
श्रमतः प्रतिग्रहीयात् प्रतिग्रहमतन्त्रितः" ॥ इति। याज्ञवल्क्योऽपि,
"पापड़तः संप्रग्टन भुनानोवा यतस्ततः ।
न लिप्येतेनमा विप्रो ज्वलनार्क-सम-प्रभः” ॥ इति । मनरपि,
* इति क्षेत्रेथवा भवेत्, इति मु० पुस्तके पाठः । + यागार्थ,-इति मु० पुस्तके पाठः। +दिजो,--इति मु. पस्तके पाठः। 6 चण्डालः,-इति मु० पुस्तके पाठः। T भुञ्जानोपि,-इति स० सो पुस्तकयोः पाठः।
24
For Private And Personal