SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । पराशरमाधवः। १.पाया। पा.का. "शतमिन्दु-क्षये दानं सहस्रस्तु दिन-क्षये। विषुवे शत-माहस्र व्यतिपातेश्वनन्तकम्" ॥ इति । भारद्वाजः* "व्यतिपाते वैधतौ। (१) दत्तमचय-कृद्भवेत्" इति । विष्णुः, "दिन-क्षयो दिन-च्छिद्रं पुत्र-जन्मादि चापरम् । श्रादित्यादि-ग्रहाणाञ्च नक्षत्रैः सह सङ्गमः ॥ विजेयः पुण्य कालोऽयं ज्यातिविद्भिर्विचार्य च । तत्र दानादिकं कुर्यादात्मनः पुण्य-दृद्धये" ॥ इति । दिन-क्षय-लक्षणमुक्तं वशिष्ठेन, "एकस्मिन् सावने त्वहि तिथीनां चितयं यदा। तदा दिन-क्षयः प्रोक्तः शत-माहसिकं फलम्" ॥ दिन-छिद्रस्य लक्षणं ज्योतिशास्त्रेऽभिहितम्, "तिथ्य-तिथि-योग-वेदादिः शशिपर्वणः । । * भरद्वाज,-इति मु० पुस्तके पाठः । + वैधते,--इति मु० पुस्तके पाठः।। । दिनक्षये दिनच्छिद्रे पुत्रजन्मादिकेषु च । धादित्यादिग्रहाणाच नक्षत्रैः सह सङ्गमे,-इति मु० पुस्तके पाठः। तिथ्यई तिथियोगदं छेदादोराशिपर्वणः, इति स. सो. शा. पुस्तकेषु पाठः। (१) व्यतिपातवैधता सप्तविंशतियोगान्तर्गत योगविरोधी। "श्रवणाश्विध निष्ठाद्रीनागदेवतमस्तके । यद्यमा रविवारेण व्यतिपातः स उच्यते"इत्युक्तो वा व्यतिपाताग्राहः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy