________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
पराशरमाधवः।
१.पाया।
पा.का.
"शतमिन्दु-क्षये दानं सहस्रस्तु दिन-क्षये।
विषुवे शत-माहस्र व्यतिपातेश्वनन्तकम्" ॥ इति । भारद्वाजः*
"व्यतिपाते वैधतौ। (१) दत्तमचय-कृद्भवेत्" इति । विष्णुः,
"दिन-क्षयो दिन-च्छिद्रं पुत्र-जन्मादि चापरम् । श्रादित्यादि-ग्रहाणाञ्च नक्षत्रैः सह सङ्गमः ॥ विजेयः पुण्य कालोऽयं ज्यातिविद्भिर्विचार्य च ।
तत्र दानादिकं कुर्यादात्मनः पुण्य-दृद्धये" ॥ इति । दिन-क्षय-लक्षणमुक्तं वशिष्ठेन,
"एकस्मिन् सावने त्वहि तिथीनां चितयं यदा।
तदा दिन-क्षयः प्रोक्तः शत-माहसिकं फलम्" ॥ दिन-छिद्रस्य लक्षणं ज्योतिशास्त्रेऽभिहितम्,
"तिथ्य-तिथि-योग-वेदादिः शशिपर्वणः । ।
* भरद्वाज,-इति मु० पुस्तके पाठः । + वैधते,--इति मु० पुस्तके पाठः।।
। दिनक्षये दिनच्छिद्रे पुत्रजन्मादिकेषु च । धादित्यादिग्रहाणाच नक्षत्रैः सह सङ्गमे,-इति मु० पुस्तके पाठः।
तिथ्यई तिथियोगदं छेदादोराशिपर्वणः, इति स. सो. शा. पुस्तकेषु पाठः।
(१) व्यतिपातवैधता सप्तविंशतियोगान्तर्गत योगविरोधी। "श्रवणाश्विध
निष्ठाद्रीनागदेवतमस्तके । यद्यमा रविवारेण व्यतिपातः स उच्यते"इत्युक्तो वा व्यतिपाताग्राहः।
For Private And Personal