SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०, पाया। पराशरमाधया। "अयमादौ सदा देयं द्रष्यमिष्टं टहे तु यत् । षड़शौति-मुखे चैव विमोने चन्द्र-सूर्ययोः ।। संक्रान्ती यानि दत्तानि इव्य-कव्यानि दाढभिः । तानि नित्यं ददात्यर्कः पुनर्जन्यनिजन्मनि" । इति । रद्ध-वशिष्ठोऽयनादौन्दर्शयति, "मृग-कर्कट-संक्रान्ती दे हदग-दक्षिणायने । विषुवे च तुला-मेषौ तयोर्मध्ये ततोऽपरा:( सब-वृश्चिक-कुचेषु सिंह चैव पदा रविः । एतद्विष्णु-पदं नाम विषुवादधिकं फलम् । कन्यायां मिथुने मौने धनुष्यपि रवेर्गतिः । षड़शौति-मुखाः प्रोकाः षड़शौति-गुणाः फसेः ॥ रति । विष्णु-धोतरे, "वैशाखौ कार्तिको माघी पूर्णिमा तु महाफला । पौर्णमासौषु सासु मासः-महितासु च । दत्तानामिह दानानां फलं दम-गुणं भवेत् रति। मनुः, "महस-गुणितं दामं भवेद्दत्तं युगाादेषु । कर्म श्राद्धादिकश्चैव तथा मन्वन्तरादिषु" ॥ इति । ... थाजवलक्यः, (१) विषवे,-इति प्रथमाहिवचनान्तं पदम् । तयोरयन-विधुवयोर्मध्ये, सतोऽयनविषुवतो, उपराः पन्याः संकान्तय इत्यर्थः । उत्तर शोकयोः स्परमेतत् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy