________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०, पाया।
पराशरमाधया।
"अयमादौ सदा देयं द्रष्यमिष्टं टहे तु यत् । षड़शौति-मुखे चैव विमोने चन्द्र-सूर्ययोः ।। संक्रान्ती यानि दत्तानि इव्य-कव्यानि दाढभिः ।
तानि नित्यं ददात्यर्कः पुनर्जन्यनिजन्मनि" । इति । रद्ध-वशिष्ठोऽयनादौन्दर्शयति,
"मृग-कर्कट-संक्रान्ती दे हदग-दक्षिणायने । विषुवे च तुला-मेषौ तयोर्मध्ये ततोऽपरा:( सब-वृश्चिक-कुचेषु सिंह चैव पदा रविः । एतद्विष्णु-पदं नाम विषुवादधिकं फलम् । कन्यायां मिथुने मौने धनुष्यपि रवेर्गतिः ।
षड़शौति-मुखाः प्रोकाः षड़शौति-गुणाः फसेः ॥ रति । विष्णु-धोतरे,
"वैशाखौ कार्तिको माघी पूर्णिमा तु महाफला । पौर्णमासौषु सासु मासः-महितासु च ।
दत्तानामिह दानानां फलं दम-गुणं भवेत् रति। मनुः,
"महस-गुणितं दामं भवेद्दत्तं युगाादेषु ।
कर्म श्राद्धादिकश्चैव तथा मन्वन्तरादिषु" ॥ इति । ... थाजवलक्यः,
(१) विषवे,-इति प्रथमाहिवचनान्तं पदम् । तयोरयन-विधुवयोर्मध्ये,
सतोऽयनविषुवतो, उपराः पन्याः संकान्तय इत्यर्थः । उत्तर शोकयोः स्परमेतत् ।
For Private And Personal