________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधयः।
[१,यामा।
भक्यिोचरे पाच-विशेण देव-विशेषोदर्शितः,
"तथा द्रव्य-विशेषांश्च दद्यात् पात्र-विशेषतः । धातीनामन्त्र-दानच गो-दानञ्च कुटुम्बिने । तथा प्रतिष्ठा-हीनानां क्षेच-दान विशिष्यते। सवर्ण याजकामाची विद्यां चैवोर्द्ध-रेतमाम् ॥
कन्यां वामपत्यानां ददतां गतिस्त्तमा" । इति । कान्द्रापि,
"श्रान्तस्य पानं पितस्य पानमन्त्र सुधारस्य नरोनरेन्द्र। दद्यादिमानेन सुराजमाभिः
संखयमान चिदिवं नयनि" ॥ अधिरा
"देवतानां गुरुणा मातापिनोसावध ।
पुर) देयं प्रयोग नापुण्यं चोदित कचित् ॥ इति। विष्णु-धोत्तरे,
“यस्योपयोगि पट्टयं देयं तस्यैव तहबेत्" । इति । दान-निमित्तान्याहातातपः,
• गोदान यज्वने तथा,-इति मु. पुस्तके पाठः । + याचवानाच,-इति मु० पुस्तक पाठः। चार्जितं,-रति मु• पुस्तके पाठ।
(१) प्रतिका पासपम्। (२) पुण्य न्यायार्जितम्।
For Private And Personal