________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,आ.का.
पराशरमाधवः ।
"नष्टं देवलके दत्तमप्रतिष्ठञ्च वार्द्धषौ१) ।
यच्च बाणिज्यके दत्तं न च तत् प्रेत्य नो दह" ॥ इति । देवलकश्च स्कान्दे दर्शितः,
"देवार्चन-रतो विप्रोवित्तार्थो वत्सर-त्रयम् ।
स वै देवलकानाम इव्य-कव्येषु गर्हितः" ॥ इति । वृद्धमनुः,
"पात्र-भूतोऽपि यो विप्रः प्रतिग्टह्य प्रतिग्रहम् । असत्सु विनियंजीत तस्मै देयं न किश्चन ॥ सञ्चयं कुरुते यश्च प्रतिग्टह्य ममन्ततः ।
धर्मार्थं नोपयुक्त च* न २ तस्करमर्चयेत्" ॥ इति । विष्णुधर्मोत्तरे,--
"पर-स्थाने वृथा दानमशेषं परिकीर्तितम् ।
पारूढ़े पतिते । चैव अन्यथाप्नैर्धनैश्च । यत्(२) ॥ * नापयञ्जीत, ---इति मु० पुस्तके पाठः। + बारूपतिते,-इति मु० पुस्तके पाठः । * अन्यथासेधनेश्व,-इति स• सो पुस्तकयोः पाठः । (१) वा धौ द्विग्राहिणि । (२) परस्थाने परभमौ। भूखामिनोऽनज्ञयातु न दोषः। “नाननुज्ञात
भूमिहि यज्ञस्य फलमनुते"--इत्युक्तः। थारू पतिते इति अवकीर्णिनैष्ठिकब्रह्मचारिविषयम् । 'चारूगोनेटिक धम्म यस्त प्रच्यवरे पनः। प्रायश्चित्तं न पश्यामि येन शुद्धयेत् स यात्महा"-इति, "मारूपतितं विप्रं मण्डलाच विनिःस्मतम् । उद्दद्धं कृमिदयञ्च स्पष्टवा चान्द्रायणं चरेत्”- इति चैवमादिवचनस्तस्यात्यन्तं निन्दितत्वात् । "वहिस्तभयथापि स्मृतेराचाराच्च” ( ३अ०४या०४३सू० ) इति शारीरकसूत्रमप्यत्र स्मर्त्तव्यम्। अन्यथाप्तैरिति, अन्यथा शास्त्रीयोपायं विना प्राप्तैरजितरित्यर्थः । अन्यायाप्तैरिति तु युक्तः पाठः ।
*
++
-+
For Private And Personal