SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७४ शातातपोऽपि - महाभारते - www.kobatirth.org भगिनी - भागिनेयानां मातुलानां पितुःस्वसुः * । दरिद्राणाञ्च बन्धूनां दानं कोटि-गुणं भवेत्” ॥ इति । पराशरमाधवः । अपात्रमाह मनुः, “मन्त्रिष्टमधीयानमतिक्रामति येोद्विजम । भोजने चैव दाने च दहत्यासप्तमं कुलम्” ॥ इति । शातातपोऽपि ॥ - Acharya Shri Kailashsagarsuri Gyanmandir "हृतखा हृत दाराश्च ये विप्राः देश - विप्लवे । श्रर्थार्थमभिगच्छन्ति तेभ्योदानं महाफलम् ॥ इति । [१०, ० का ० । " न वार्य्यपि प्रयच्छेत्तु वैडालव्रतिके द्विजे । न वक - व्रतिके पापे नावेद - विदि धर्म - वित् ॥ त्रिष्वप्येतेषु दतं हि विधिनाऽप्यर्जितं धनम् । दातुर्भवत्यनर्थाय परचादातुरेवच ॥ यः कारणं पुरस्कृत्य व्रत- चीं निषेवते । पापं व्रतेन संछाद्य वैड़ालं नाम तद्व्रतम् ॥ श्रधोदृष्टिर्नैकृतिकः स्वार्थ-मंधान-तत्परः । शठोमिथ्याविनीतच वक व्रत चरोदिजः " ॥ इति । मु० पुस्तके पाठः । $ वकवृत्तिकरोद्दिजः - इति मु० पुस्तके पाठः । || नास्तीदं स० से० शा ० पुस्तकेषु । * पिटखसुः, – इति मु० पुस्तके पाठः । + पिटभ्राटदाराच — इस स० स० शा ० पुस्तकेषु पाठः । + नचावपि इति स० स० पुस्तकयोः पाठः । नचाखपि - इति For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy