________________
Shri Mahavir Jain Aradhana Kendra
१७४
शातातपोऽपि -
महाभारते -
www.kobatirth.org
भगिनी - भागिनेयानां मातुलानां पितुःस्वसुः * । दरिद्राणाञ्च बन्धूनां दानं कोटि-गुणं भवेत्” ॥ इति ।
पराशरमाधवः ।
अपात्रमाह मनुः,
“मन्त्रिष्टमधीयानमतिक्रामति येोद्विजम ।
भोजने चैव दाने च दहत्यासप्तमं कुलम्” ॥ इति ।
शातातपोऽपि ॥ -
Acharya Shri Kailashsagarsuri Gyanmandir
"हृतखा हृत दाराश्च ये विप्राः देश - विप्लवे । श्रर्थार्थमभिगच्छन्ति तेभ्योदानं महाफलम् ॥ इति ।
[१०, ० का ० ।
" न वार्य्यपि प्रयच्छेत्तु वैडालव्रतिके द्विजे । न वक - व्रतिके पापे नावेद - विदि धर्म - वित् ॥ त्रिष्वप्येतेषु दतं हि विधिनाऽप्यर्जितं धनम् । दातुर्भवत्यनर्थाय परचादातुरेवच ॥
यः कारणं पुरस्कृत्य व्रत- चीं निषेवते । पापं व्रतेन संछाद्य वैड़ालं नाम तद्व्रतम् ॥ श्रधोदृष्टिर्नैकृतिकः स्वार्थ-मंधान-तत्परः ।
शठोमिथ्याविनीतच वक व्रत चरोदिजः " ॥ इति ।
मु० पुस्तके पाठः ।
$ वकवृत्तिकरोद्दिजः - इति मु० पुस्तके पाठः ।
|| नास्तीदं स० से० शा ० पुस्तकेषु ।
* पिटखसुः, – इति मु० पुस्तके पाठः ।
+ पिटभ्राटदाराच — इस स० स० शा ० पुस्तकेषु पाठः ।
+ नचावपि इति स० स० पुस्तकयोः पाठः । नचाखपि - इति
For Private And Personal