________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१षा,थाका]
पराशरसाधवः।
प्राधीते थतमाहलमनन्तं वेद-पार-गे"॥ इति । प्राधीतः प्रारब्धाध्ययमइत्यर्थः । सम्बनः, -
"उत्पत्ति-प्रलयौ चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्याञ्च स भवेवेद-पारगः"(१) ॥ इति ॥ "भूरे सम-गुणं दानं वैश्ये तद्-द्विगुणं स्मृतम् ।
क्षत्रिये त्रिगुणं प्राड. षड्गुणं ब्राह्मणे स्मृतम्" ॥ इति । शूद्रादीनां पाचल-प्रतिपादनमत्रदानादिविषयं "क्तावमितरेभ्यः" -इति गौतम-वचनात्। यामः,
"मातापित्रोच यहत्तं भाव-खस-सुतासु च। जायाऽऽत्मजेषु यद्दत्तं सोऽनिन्द्यः स्वर्ग-संक्रमः ॥ पितुः शत-गुणं दानं सहस्रं मातुरुच्यते।
अनन्तं दुहितुर्दामं सोयें दत्तमक्षयम्" ॥ इति । भविष्योत्तरे,
"न केवलं ब्राह्मणानां दानं सर्वच शस्यते ।
• संवतः, इति नास्ति मु• पुस्तके । + 'इति' शब्दोऽत्र नास्ति मु. पुस्तके। * बदानविषयं,-इति मु. पुस्तके पाठः।
अत्र 'इति' शब्दोऽधिकोऽस्ति मु० पुस्तको ।
चाई सक्षेयोब्राह्मणब्रुवः” इति। "गभाधानादिसंस्कारयुक्तश्च नियनव्रतः । नाध्यापयति नाधीते सज्ञेयोब्राह्मणब्रुवः” इत्युक्तलक्षणो का। (१) विद्या तत्त्वज्ञानम् । अविद्या मिथ्याज्ञानं कर्मकलापो वा, तथाले
चोपासनाया विद्यापदेन संग्रहामन्तव्यः ।
For Private And Personal