________________
Shri Mahavir Jain Aradhana Kendra
१७२
वशिष्ठः, -
www.kobatirth.org
पराशर माधवः ।
चान्तोदान्मः सत्य-वादी कृत-शः ।
स्वाध्यायवान् धृतिमान् * गोधरयो -
दाता यज्वा ब्राह्मण: पात्रमाङः " ॥ इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
थमोऽपि -
[१००, ख०का० ।
"किञ्चिदमयं पात्रं किञ्चित् पार्च तपोमयम् ।
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे " ॥ इति ।
बृहस्पतिः, -
" श्रागमिष्यति यत् पात्रं तत् पात्रं तारविष्यति” । इति । विष्णुधर्मोत्तरे,
"पतनात् त्रायते यस्मात् तस्मात् पात्रं प्रकीर्त्तितम्” । इति । स्कन्द पुराणे पात्र - विशेषोविद्दितः, -
“प्रथमन्तु गुरोर्द्दनं दद्याच्छ्रेष्ठमनुक्रमात् । ततोऽन्येषाञ्च विप्राणां दद्यात् पात्रानुसारतः ॥ गुरोरभावे तत्पुत्रं तद्भाय्यां तत् सुतं तथा । पौत्रं प्रपौत्र दौहित्रमन्यं वा तत् - कुलोद्भवम् ॥ तहानातिक्रमे दानं प्रत्युताधोगतिप्रदम्” । इति ।
"भ्रममब्राह्मणे दानं द्विगुणं ब्राह्मण - श्रुवे (९) ।
'धृतिमान्,' - इत्यत्र, स्मृतिमान्, - इति मु पुस्तके, 'स्वाध्यायवान्हति' माम्' – इत्यत्र, वृत्तिग्लानोगोहितो, इति जीमूतवाहनष्टतः पाठः । + तत्सुतान्, -- इति मु० पुस्तके पाठः ।
For Private And Personal
(१) ब्राह्मणमात्मानं ब्रवीति नपुनर्ब्रह्मरतोयः सोऽयं ब्राह्मणमुवः । तथा चोक्तम् । “जन्मकर्म्मपरिभ्रष्ठो ब्राह्मेतिर्विवर्जितः । ब्रवीति ब्राह्मण