________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१च, धाका.)
पराशरमाधवः ।
तस्मादात्मकृतं पुण्यं न स्था परिकीर्तयेत् ॥ इति । नित्य-नैमित्तिक-काम्य-विमलाख्याच चत्वारोदान-भेदाः पुराणसारे दर्शिताः । सात्त्विकादि-भेदान् भगवानाह,
"दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे च काले पाने च तद्दानं सात्त्विकं स्मृतम्॥ यत्त प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्रासमुदाहृतम्॥ अ-देश-काले यहानमपात्रेभ्यश्च दीयते ।
असकतमवज्ञातं तत्तामसमुदाहृतम् ॥ इति । नत्र फलविशेषोविष्णुधोत्तरे दर्शितः,
"तामसानां फलं मुझे तिर्यक् मानवः सदा। वर्ण-सङ्कर-भावेन(१) वार्द्धके यदि वा पुनः ।। वाल्ये बा दास-भावेन नात्र कार्या विचारणा । अतोऽन्यथा तु मानुयै राजसानां फलं भवेत् ॥
सात्त्विकानां फलं मुझे देवत्वे मात्र संशयः" । इति । तत्र दान-पात्रमाह याज्ञवल्क्यः,
"न विद्यया केवलया तपमा वाऽपि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥ इति । थमोऽपि,
"विद्या-युकोधर्म-गील प्रशान्तः * घसंस्कृतमविज्ञातं,-इति मु. पुस्तके पाठः । (१) विजातीययावर्णयोः संप्रयोगात् योजायते सायं वर्णमार।
For Private And Personal