________________
Shri Mahavir Jain Aradhana Kendra
१७०
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
[१०, च्या०का० ।
तदाजस्त्रिकमित्याजर्दीयते यद्दिनेदिने । श्रपत्यविजयै * स्त्री - वालार्थं यदिष्यते । इच्छासंज्ञन्तु यद्दानं काम्यमित्यभिधीयते । कालापेक्षं क्रियापेचमर्थी पेचमिति स्मृतम् (१) ॥ त्रिधा नैमित्तिकं प्रोकं स-होमं होम वर्च्चितम् । नवोत्तमानि । चत्वारि मध्यमानि विधानतः ॥ श्रधमानि तु शेषाणि चिविधत्वमिदं विदुः । श्रन्न -विद्या-वधू - वस्त्र - गो-भू-रुक्माश्व हस्तिनाम् ॥ दानान्युत्तमदानानि उत्तम - द्रव्य-दानतः । विद्यादाच्छादनं वास: परिभोगौषधानि च ॥ दानानि मध्यमानीति मध्यम - द्रव्य - दानतः । उपानत् - प्रेव्य यानानि छत्र - पात्रासनानि च ॥ दीप काष्ठ - फलादीनि चरमं बहु- वार्षिकम् । बहुत्वादर्थ - जातानां मया शेषेषु नेव्यते ॥ अधीन्यवशिष्टानि सर्व्वदानान्यता विदुः । । दृष्टं दत्तमधीतं वा प्रणश्यत्यनुकीर्त्तनात् ॥ लाघाऽनुशोचनाभ्यां वा भग्न- तेलो ? विपद्यते ।
* अपत्यारिजयैश्वर्य्य, इति पाठः स० से० शा ० पुस्तकेषु । + तत्रोत्तमानि - इति स० सेो० पुस्तकयोः पाठः ।
| त्र, 'इति' - इत्याधिकः पाठः मु० पुस्तके |
5 भमतेजा, – इति मु० पुस्तके पाठः
For Private And Personal
(१) कालापेक्षं यथा व्यावायादिनिमित्तकं दानम् । क्रियापेक्षं यथा श्राद्वादौ वन्द्यादिभ्योदानम् । अर्थापेक्षं यथा पुत्रजन्मादौ दानम्, " एकां गां दशगुर्दद्यात्” -- इत्याद्युक्तं वा ।