________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०,
का।
पराशरमाधवः।
"दातव्यं प्रत्यहं पात्रे निमित्तेषु (१) विशेषतः । याचितेनापि दातव्यं श्रद्धा-पूर्वन्तु शक्रितः॥ गो-भू-तिल-हिरण्यादि पात्रे दातव्यमर्चितम् ।
नापाचे विदुषा किञ्चिदात्मनः श्रेयरच्छता" ॥ इति । तयोरन्यतरः स्वरूप-विधिरितरस्तु गुण-विधिः। मनुरपि,- "दानी धर्म निषेवेत नित्य-नमित्त-संज्ञकम् ।
परितुष्टेन भावेन पात्रमासाद्य शक्रितः ॥ इति । वति-पुराणे च वित्त-वैयोंकि-पुरःसरं दानं विहितम्,
“यस्य वित्तं न दानाय नोपभोगाय देहिनाम्। नापि की] न धर्माय तस्य वित्तं निरर्यकम् ॥ तस्थादित्तं समासाद्य दैवादा पौरुषादथ ।
दद्यात् सम्यग्-दिजातिभ्यः कीर्तनानि न कारयेत्” ॥ इति । विष्णुधर्मोत्तरे दानाभावे बाधमाह,
"मीदते द्विज-मुख्याय योऽर्थिने म प्रयच्छति । मामर्थे मति दुर्बुद्धिनरकायोपपद्यते" ॥ इति ।
निमित्तेतु,-ति मु• पुस्तके पाठः। + दातव्यमर्थिते,-इति मु. पुस्तके पाठः। "धर्चितमर्चिताय दद्यात्"
---इति वचनान्तरदर्शनादुभयमपि सङ्गच्छते। + दानधम्म,-इति स. भा० पुस्तकयोः पाठः। 5 अमियुराणेपि, इति मु° पुस्तके पाठः।। (१) पात्रम्,-"विद्यायुक्तोधर्मशीलः प्रशान्तः क्षान्तोदान्तः सत्यवादी
कृतज्ञः । वृत्तित्यानागोहितो गोशारण्यो दाता यज्वा ब्रामणः पात्रमाऊः"-बत्युक्तलक्षणम् । निमित्तं संक्रान्त्यादि।
For Private And Personal