________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[११०,या का।
मशित्वा तरतसमन्दीयं जपेत्" इति। त्रियाज्य-याजक लक्षणं देवलेन दर्शितम्,
"यः हट्रान पतितांश्चापि याजयेदर्थ-कारणात्। याजितोवा पुनस्ताभ्यां ब्राह्मणोऽयाज्य-याजकः" ।। इति ।
॥॥ इति याजनप्रकरणम् ॥०॥
तदेवं याजनं निरूपितम्। श्रथ दान-प्रतिग्रही निरूप्येते । तत्र, दान-विषया श्रुतिः,-"दानमिति सर्वाणि भतानि प्रशंसन्ति, दानानातिदुष्करं तस्माद्दाने रमन्ते"--इति । तथा वाक्यान्तरमपि,-"दानं यज्ञानां वरूथं दक्षिणा लोके दातारं सर्व-भूतान्युपजीवन्ति, दानेनारातीरपानुदन्त, दानेन द्विषन्नोमित्राभवन्ति, दाने सर्व प्रतिष्ठितं तस्माद्दानं परमं वदन्ति," इति। आदित्य-पुराणेऽपि,
"न दानादधिकं किञ्चित् दृश्यते अवन-त्रये। दानेन प्राप्यते स्वर्गः शीर्दानेनैव लभ्यते ॥ दानेन शत्रून् जयति व्याधिदानेन नश्यति । दानेन लभ्यते विद्या दानेन युवती-जनः॥
धर्मार्थ-काम-मोक्षाणां साधनं परमं स्मृतम्" । इति । एवं श्रुति-स्मृतिभ्यां प्रशंसा-पूर्वको दान-विधिरुनीतः। याज्ञवकयास्तु साक्षादानं व्यधत्त,
* नास्यान्नमवान्नमशित्वा पतेत्, इति मु• पुस्तक पाठः । जात्र, 'तथा'--इत्यधिकः पाठः स. सो. शा० पुस्तकष । । याज्ञवलक्योऽपि,-इति स० स० प्रा० पुस्तकेच पाठः ।
For Private And Personal