________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,या का।
परापूरमाधवः।
१६३
याजन-विषयत्वात् । जीवितात्ययमापत्रस्य प्राण-रक्षार्थमयाज्ययाजनमपि मम्भाव्यते। तथा, वाजसनेय-ब्राह्मणम्,-"प्राणस्य वै सम्राट्यामायायाज्यं याजयति अप्रनिग्राह्यस्य वा प्रतिग्टहाति "इति । तत्र, प्रायश्चित्तं छन्दोगा: श्रामनन्ति,-"अयाज्य-याजने दक्षिणस्त्यत्वा माम चतुर्थ-काले भुनान:(१) तन्मन्त्रान् गायेत्” इति। तथा सुमन्तुरपि स्मरति,-"शुद्र-याजक: रुद्र-द्रव्य-परित्यागात पूतोभवति । अभिशस्त-पतित-पौनर्भव-भ्रूणह-पुंश्चल्य-शचि-वस्त्र-कार। तैलिक-चा क्रिक-ध्वजि-सुवर्ण-कार-वर्म-कार-पङ्कको वर्धकि-गणगणिक-मानिक-व्याध-निषाद-ग्जक-चरु-चर्म-काराः अभोज्यानाअप्रतिग्राहायाज्याच” । तथाच बशिष्ठः,-दक्षिणा-त्यागाच पूतोभवतीति विज्ञायते॥" इति। तथा बौधायनोऽपि,-"बहप्रतिग्राह्यम्य प्रतिम्रा अयाज्यं वा याजयित्वा नाद्यात, तस्य चान
* अप्रतिग्राह्य प्रतिट हाति, इति शा० स० पुस्तकयोः पाठः । + सर्वदव्यपरित्यागात्, इति मु० पुस्तके पाठः । । शस्त्रकार,-इति मु० पुस्तके पाठः ! 5 सुवर्णलेख्येक वाठक,-इति मु• पुस्तके पाठः । | वुराचर्मकारा, इति मु० पुस्तके पाठः । !! दक्षिणात् पापाच्च,-इति स सो० शा० पुस्तकेषु पाठः ।
(१) भोजनम्य कालत्रयमतिवाह्य चतुर्थकाले भुञ्जानः। पूर्वदिने उपोष्य
परदिने दिवा यभुक्का रात्री अचान इति यावत् । तथाचोक्तम् । "मुनिभिढिरपूनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्। अनि च तथा तमखिन्यां साईप्रहरयामान्तः"--इति ।
For Private And Personal