________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
द्रव्यार्जन-विधानस्य पुरुषार्थत्वेन लिमा-सूत्रे (१) विचारितत्वात् । तथाहि,-ट्रष्यप्राप्तिः, क्रत्वा वा पुरुषार्थी वा?-इति संशयः । तत्र पूर्वः पतः, क्रत्वर्थय, तथा मति* नियमस्थार्थवत्त्वात् । ब्राह्मणस्थ याजनादिना, क्षत्रियस्य जयादिना, वैश्यस्य कृष्यादिना, दति नियमः। सच पुरुषार्थ-पक्षेऽनर्थकः स्यात्, उपायान्तरेणार्जि स्थापि ट्रयस्य सुत्प्रतिघातादि-पुरुषार्थ-सम्पादकत्वात्। कतुस्तु नान्यथा सिद्ध्यति । अतस्तत्र नियमोऽर्थवान्, इति प्राप्ते ब्रूमः । द्रव्यं हि सम्पादितं मत् पुरुषं प्रीणयति । अतस्तस्य पुरुषार्थत्वं प्रत्यतं दृष्टम्। ऋचर्थता तु नियमान्यथाऽनुपपत्त्या कल्यते । कृप्तञ्च कल्यादलीयः । मति च पुरुषार्थवे, क्रतारपि भोजनादिवत् पुरुष-कार्य्यतया तदर्थताऽप्यर्थात् सम्पद्यते। नियमस्तु, पुरुषार्थेऽप्यर्जनविधी किञ्चिददृष्टं जनयिष्यति(२) । क्रत्वर्थववादिनाजीवनलोपेन
* तथापि, इति स. मो. शा. पुस्तकेषु पाठः। क्षित्रियस्य जयादिना, इति नास्ति सु० पुस्तके । टिव्यं,-इति मु० पुस्तके पाठः। F क्रत्वर्थ, इति यः पुस्तके पाठः ।
(१) “यस्मिन् प्रीतिः पुरुषस्य तस्य लिमाऽर्थलक्षणाऽविभकत्वात् ( मी.
२०१पा० २सू०)" इत्येतस्मिन् सूत्र भाष्यकारस्य दिनीयवर्णके,इति बोध्यम् । तथाच याजनादिमाऽर्जने किश्चिददृशं कल्प्यते, सनियमस्यार्थवत्त्वाय । इतरथा खल्वम्येनापि प्रकारेण द्रव्यार्जनसम्भवात् याजनादिनियमोवचनशतेनाप्यशक्यः कर्तुमिति बोध्यम् ।
For Private And Personal