________________
Shri Mahavir Jain Aradhana Kendra
१५०, आकार |
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
क्रेतुरपि न सिध्येत्(९) । तस्मात् पुरुषार्थीयाजनादिः - इति सिद्धम् । ऋत्विग्भिर्विना याजयिताऽन्योन केोऽप्यस्ति इति चेत् । नैवम्, श्राप
1
--
१९
"
स्तम्ब सूत्रे षोड़शानाम्टत्विज वरणमभिधाय याजयितुः सप्त-दशस्य पृथावरणाभिधानात् । " सदस्यं सप्त-दर्श कौषितकिनः समामनन्ति, स कर्मणामुपद्रष्टा भवति " - इति । अतएव वशिष्ठ * वंशोत्पन्नस्य सत्यव्य नामकस्य महर्षेः प्रश्न वाक्ये देव - भागस्य सृञ्जय - नाम कान् ब्राह्मणान् प्रति याजकत्वं तैत्तिरीयक- ब्राह्मणे श्रयते - "वाशिष्ठोह सत्य हव्यो देवभागं पप्रच्छत् सृज्ञ्जयान् बहु-याजिनायजे?” इति । तथा कौषितकि- ब्राह्मणे, चित्र-नामकं प्रति श्वेतकेतोयज कत्वमानातम्, – “चित्रोह वे गार्ग्यीयणियक्षमाणश्रारुणिक, सह पुत्रं श्वेतकेतुं प्रजिज्ञाय याजयति" इति । तस्माद्, ऋऋत्विग्भ्योऽन्यःसदस्योयाजयिता । ऋत्विजावा याजयितारः सन्तु सर्वथाऽभ्यस्ति. ब्राह्मणानां जीवन हेतुर्याजनम् । तचेतिकर्त्तव्यता- रूपेण कृष्णाजिन - वासमोरन्यतरेणोपवीतित्वं तैत्तिरीयके विधीयने, – “तस्माद्यज्ञोपवीत्येवाधीयीत बाजयेद्यजेत् वा यज्ञस्य प्रहृत्या अजिनं
* वसिष्ठ, — इति दन्त्यमध्यः पाठः मु० पुस्तके प्रायः सर्व्वत्र । | सात्यद्दव्य,—इति स० से० शा ० पुस्तकेषु पाठः । एवं परत्र ।
+ याजकत्वं इति नास्ति मु० पुस्तके |
5 बडवाजिनायायजा इति इति सु० पुस्तके पाठः । प्रतिग्टय याजयेति, इति पाठ: मु० पुस्तके
For Private And Personal
(१) क्रत्वर्थमर्जितस्य द्रव्यस्य तदन्यत्र भोजनादौ विनियोगस्य कर्तुमम म्भवादिति भावः ।
21