SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५०, आकार | www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir क्रेतुरपि न सिध्येत्(९) । तस्मात् पुरुषार्थीयाजनादिः - इति सिद्धम् । ऋत्विग्भिर्विना याजयिताऽन्योन केोऽप्यस्ति इति चेत् । नैवम्, श्राप 1 -- १९ " स्तम्ब सूत्रे षोड़शानाम्टत्विज वरणमभिधाय याजयितुः सप्त-दशस्य पृथावरणाभिधानात् । " सदस्यं सप्त-दर्श कौषितकिनः समामनन्ति, स कर्मणामुपद्रष्टा भवति " - इति । अतएव वशिष्ठ * वंशोत्पन्नस्य सत्यव्य नामकस्य महर्षेः प्रश्न वाक्ये देव - भागस्य सृञ्जय - नाम कान् ब्राह्मणान् प्रति याजकत्वं तैत्तिरीयक- ब्राह्मणे श्रयते - "वाशिष्ठोह सत्य हव्यो देवभागं पप्रच्छत् सृज्ञ्जयान् बहु-याजिनायजे?” इति । तथा कौषितकि- ब्राह्मणे, चित्र-नामकं प्रति श्वेतकेतोयज कत्वमानातम्, – “चित्रोह वे गार्ग्यीयणियक्षमाणश्रारुणिक, सह पुत्रं श्वेतकेतुं प्रजिज्ञाय याजयति" इति । तस्माद्, ऋऋत्विग्भ्योऽन्यःसदस्योयाजयिता । ऋत्विजावा याजयितारः सन्तु सर्वथाऽभ्यस्ति. ब्राह्मणानां जीवन हेतुर्याजनम् । तचेतिकर्त्तव्यता- रूपेण कृष्णाजिन - वासमोरन्यतरेणोपवीतित्वं तैत्तिरीयके विधीयने, – “तस्माद्यज्ञोपवीत्येवाधीयीत बाजयेद्यजेत् वा यज्ञस्य प्रहृत्या अजिनं * वसिष्ठ, — इति दन्त्यमध्यः पाठः मु० पुस्तके प्रायः सर्व्वत्र । | सात्यद्दव्य,—इति स० से० शा ० पुस्तकेषु पाठः । एवं परत्र । + याजकत्वं इति नास्ति मु० पुस्तके | 5 बडवाजिनायायजा इति इति सु० पुस्तके पाठः । प्रतिग्टय याजयेति, इति पाठ: मु० पुस्तके For Private And Personal (१) क्रत्वर्थमर्जितस्य द्रव्यस्य तदन्यत्र भोजनादौ विनियोगस्य कर्तुमम म्भवादिति भावः । 21
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy