SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,था का पराशरमाधवः १५९ प्रत्यप्रवर्तकत्वे निमित्तत्वमेव हीयेत । कामना तु न निमित्तं ; येनावश्य मिष्टिं प्रवर्त्तयेत् । अतो न काम्यस्यापरित्याज्यत्वम्। तथा मति, फल-सिद्ध्यर्थमेव काम्यस्थानुष्ठेयत्वात्, फलस्य च कृत्स्नांगोपकृतप्रधानमन्तरेणानिष्पनः, यदा कृत्स्नांगानुष्ठान-शक्तिस्तदैव काम्यमनुष्ठेयम्, इति सिद्धान्तः ॥ ॥॥इति यजन-प्रकरणम् ॥०॥ इत्थं यजनं निरूपितं, याजने तु विधिः श्रूयते,-"द्रव्यमर्जयन ब्राह्मणः प्रतिग्रहीयाडा अयेदध्यापयेद्दा" । नचायं नित्य-विधिः, अकरणे प्रत्यवायादि-नित्य-लक्षणाभावात् । अपि तु काम्य-विधिः, द्रव्यार्जन-कामस्य तत्राधिकारात्। तत्रापि, नापर्व-विधिः(१) जीवनोपायत्वेन याजनस्य प्राप्तत्वात् । तद्धेतुत्वञ्च मार्कण्डेय-पुराण दर्शितम, "याजनाध्यापने पाढे तथा शङ्कः प्रतिग्रहः । एषा सम्यक् समाख्याता चितयों तस्य जीविका"। इति । नापि परिमया, नित्य-प्राप्तेरभावात्। तस्माता पक्षे प्राप्तस्वात्रियम-विधिरयम्। मचायं नियमः पुरुषार्थएव, नतु क्रत्वर्थः, - * पुत्र,-- इति स० से. शा. पुस्तकेछ । चित्र, 'त्रितयो'-इति पाठो भवितुं युक्तः। 1 तस्मात्,--इति नास्ति स० स० शा• पुस्तकेषु । (१) अपूर्वस्य पर्वमप्राप्तस्य विधिरपब्र्वविधिः अत्यन्साप्राप्तप्रापकोविधिरिति यावत् । तत्रेदमुक्तम्, "विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । मन चान्यत्र च प्राप्त परिसंख्येति गीयते" इति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy