SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५८ [१०, ख० का ० । इति । त्रैवार्षिकानालाभे सोम यागादवाचीनादर्शादयएव कार्य्यः । एतदपि मरवाह, पराशरमाधवः । Acharya Shri Kailashsagarsuri Gyanmandir “प्राक्सौमिकीः क्रियाः कुर्य्याद्यस्यान्नं वार्षिकं भवेत्” । इति । अल्प- धनस्य यज्ञेोमनुना निषिध्यते, - “ पुण्यान्यन्यानि कुर्वीत श्रद्दधानाजितेन्द्रियः । नत्वल्प- दक्षिणैर्यज्ञैर्यजेताथ कथञ्चन ॥ इन्द्रियाणि यशः स्वर्गमायुः कीर्त्तिं प्रजाः पठन् । हन्यल्प - दक्षिणोयज्ञस्तस्मात्राल्पधना यजेत्” ॥ इति । मत्स्य पुराणेपि "अन्नहीनो* दहेद्राट्र मन्त्र - हीनस्तथर्त्विजः । श्रात्मानं दक्षिणा - हीनेोनास्ति यज्ञ - समोरिपुः " || इति । एवञ्च सत्येतानि वचनानि 'कन्देर्मूले:' इत्यादिवचनेन बिरु येरन्निति चेत् । मैवम्, एतेषां वचनानां काम्य-याग- विषयत्वात् । 'सम्पूर्णीनुष्ठान - प्रक्रौ सत्यामेव काम्यं कर्त्तव्यम् - इति षष्ठाध्याये (१) मीमांस्तिम्। तथाहि – “ऐन्द्राग्नमेकादश- कपालं निर्वपेत् प्रजाकामः" - इत्यच, किं यथाशक्ति प्रयोगेणाप्यधिकारः, उत सवागोपसंहारेण ?इति संशयः । नित्येषु यथाशक्ति प्रयोगस्य पूर्वधिकरणे नितन्वात् काम्येष्वपि तथा, - इति प्राप्ते ब्रूमः | नित्यानामसमर्थेनाप्यपरित्याज्यत्वात् तत्र यथाशक्ति प्रयोगः । अपरित्यव्यानि हि नित्यानि, जीवनादि-निमित्त-वशेन तत्प्रवृत्तेः । नैमित्तिकं * कार्थहोना, - इति ग्रन्थान्तरष्टतः पाठः । (१) मीमांसा - षष्ठाध्याय ढतीयपाद- हिताधिकरणे । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy