SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का पराशरमाधवः १५७ समाऽन्ने साम-यज्ञानां हानी चान्द्रायणञ्चरेत् । अकृत्वाऽन्यतमं यजं यज्ञानामधिकारतः ॥ उपवासेन शोत पाक-संस्थासु चैवहि"। इति । कात्यायनोऽपि,-- "पित्त-यज्ञात्यये चैव वैश्वदेवात्ययेऽपि च । अनिष्टा नव-यज्ञेन नवान्न-प्राशने तथा॥ भोजने पतितानस्य चरर्वैश्वानरोभवेत्" । दति। विहित-दक्षिणा-पर्याप्त-द्रव्याभावेऽपि* नित्यं न लापयेत्। नदाह बौधायनः, “यस्य नित्यानि लुप्तानि तथैवागन्तुकानि(१) च । सु-पथ-स्थोऽपि न स्वर्ग स गच्छेत् पतिताहि मः॥ तस्मात् कन्दैः फलैर्मूलमधुनाऽथ रसेन वा। नित्यं नित्यानि कुर्वीत नच नित्यानि लेापयेत्" ।। दति। ननु, सम्पूर्ण-द्रव्य-सम्पत्तावेव सोम-यागः कार्यः । तदाह मनः, “यस्य त्रैवार्षिकं विनं पर्याप्तं मृत्य-स्त्तये । अधिकं वाऽपि विद्येत स मामं पातुमईति" ॥ इति। याज्ञवल्क्योऽपि, "त्रैवार्षिकाधिकानोयः सहि सोमं पिवेद्विजः" । * द्रव्यालाभेपि, -- इति स. सो. शा. पुस्तकेघु पाठः । (३) एहदाहाद्यनियतनिमित्तमुपजीव्य विहितं यत् नैमित्तिक, तदेवात्रा गन्तकतया निर्दिशमिति बोध्यम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy