________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः
१५७
समाऽन्ने साम-यज्ञानां हानी चान्द्रायणञ्चरेत् । अकृत्वाऽन्यतमं यजं यज्ञानामधिकारतः ॥
उपवासेन शोत पाक-संस्थासु चैवहि"। इति । कात्यायनोऽपि,--
"पित्त-यज्ञात्यये चैव वैश्वदेवात्ययेऽपि च । अनिष्टा नव-यज्ञेन नवान्न-प्राशने तथा॥
भोजने पतितानस्य चरर्वैश्वानरोभवेत्" । दति। विहित-दक्षिणा-पर्याप्त-द्रव्याभावेऽपि* नित्यं न लापयेत्। नदाह बौधायनः,
“यस्य नित्यानि लुप्तानि तथैवागन्तुकानि(१) च । सु-पथ-स्थोऽपि न स्वर्ग स गच्छेत् पतिताहि मः॥ तस्मात् कन्दैः फलैर्मूलमधुनाऽथ रसेन वा।
नित्यं नित्यानि कुर्वीत नच नित्यानि लेापयेत्" ।। दति। ननु, सम्पूर्ण-द्रव्य-सम्पत्तावेव सोम-यागः कार्यः । तदाह मनः,
“यस्य त्रैवार्षिकं विनं पर्याप्तं मृत्य-स्त्तये ।
अधिकं वाऽपि विद्येत स मामं पातुमईति" ॥ इति। याज्ञवल्क्योऽपि,
"त्रैवार्षिकाधिकानोयः सहि सोमं पिवेद्विजः" ।
* द्रव्यालाभेपि, -- इति स. सो. शा. पुस्तकेघु पाठः ।
(३) एहदाहाद्यनियतनिमित्तमुपजीव्य विहितं यत् नैमित्तिक, तदेवात्रा
गन्तकतया निर्दिशमिति बोध्यम् ।
For Private And Personal