________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५६
परापारमाधवः ।
ग्रा.का.
इति। श्रानुशासनिकेऽपि,
"सु-द्वैर्यजमानैश्च ऋत्विम्भिश्च तथाविधैः । शुद्धैर्द्रव्योपकरणे १)र्यटव्यमिति निश्चयः ॥ तथा कृतेषु यज्ञेषु देवानां तोषणं भवेत् । तुष्टेषु देव-संघेषु यज्ञी यज-फलं लभेत् ।। देवाः सन्तोषितायझेलीकान् मम्बईन्यत । उभयोकियोर्देवि, भूतियज्ञैः प्रदृश्यते ॥ तस्माद्यज्ञादिवं यान्ति अमरैः सह मोदते । नास्ति यज-ममं दानं नास्ति यज्ञ-समाविधिः ॥
भव-धर्म-ममुद्देशोदेवि, यज्ञे समाहितः" । इति ।यदि कथञ्चिन्नित्य-कर्माणि नुप्येरन्, तदा तत्समाधानमाह प्रजापतिः,
"दर्शञ्च पूर्णमासञ्च लुप्वाऽथोभयमेव वा। एकस्मिन् कृच्छ्र-पादेन इयोरर्द्धन शोधनम् ॥ हविर्यज्ञेष्वशकस्य लुप्तमप्येकमादितः । प्राजापत्येन शुद्ध्येत पाक-मस्यासु चैव हि॥ मन्ध्योपासन-हानौ तु नित्य-स्नानं विलोप्य च*।
होम नैमित्तिक, येद् गायव्यय-सहस्र-कृत् ॥ * नित्यक्षानं तु लोप्य च, इति स० से० पुस्तकयाः, लाप्य वा,-- रति शा० पुस्तके पाठः । (१) शुद्धञ्च द्रव्यम,-श्रुत-शार्य-तपः-कन्या-शिष्य-याज्यान्वयागतभ । धनं
सप्तबिधं शुद्ध मुनिभिः समुदाहृतम्" - इत्युक्तलक्षणं खाभाविकम कृतसंस्कारादिकच्चागतुकम् ।
For Private And Personal