________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०,या का.
पराशरमाधवः ।
“यस्य ग्रहं दहत्यमये क्षामवते पुरोडाशमष्टाकपालं निपेत्"इति। कामनया प्रवृत्तं काम्यम्। तद्यथा “वाययं श्वेतमालभेत भृतिकामः, वायुर्वे चेपिष्ठा देवता"-इत्याद्याः काम्यपशवः ; “ऐन्द्राममेकादश-कपालं निर्वपेत् प्रजा-कामः' इत्याद्याः काम्येष्टयः"(१) तर, काम्यानां कामितार्थ-मिद्धिः फलम्। नित्य-नैमित्तिकयोस्तु यथाविध्यनुष्ठितयोरिन्द्र लोक-प्रापकत्वमाणे श्रूयते,
"काली कराली च मनोजवा च सुलोहिता याच सुधूम्र-वर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना। इति सप्त जिहाः ।। एतेषु यश्चरते धाजमानेषु यथाकालं चाहुतयोाददायन्। तं नयन्येता सूर्यास्य रसयायत्र देवानां पतिरेकोऽधिवामः ॥ एोहोति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियाञ्च वाचमभिवदन्न्योर्चयन्य
एषवः पुण्यः सुकृतोब्रह्मलोकः" ॥ * चापि,-इति म० पुस्तके पाठः।
लेलीयमाना,-इति मु० पुस्तके पाठः । + देवानामतिरेकोऽधिवासः, इति स मो. शा. पुस्तकेघु पाठः । (१) इटिपश्वोर्भेदश्च,-"इपिस्तु चरणा यागः पशुस्तु पशु नास्मृतः । एत.'
छषः क्रतुः प्रोक्तो होमोन्यत् पूजनं स्मृतम्" इत्युक्तदिशायिसेयः ।
For Private And Personal