SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५०,या का. पराशरमाधवः । “यस्य ग्रहं दहत्यमये क्षामवते पुरोडाशमष्टाकपालं निपेत्"इति। कामनया प्रवृत्तं काम्यम्। तद्यथा “वाययं श्वेतमालभेत भृतिकामः, वायुर्वे चेपिष्ठा देवता"-इत्याद्याः काम्यपशवः ; “ऐन्द्राममेकादश-कपालं निर्वपेत् प्रजा-कामः' इत्याद्याः काम्येष्टयः"(१) तर, काम्यानां कामितार्थ-मिद्धिः फलम्। नित्य-नैमित्तिकयोस्तु यथाविध्यनुष्ठितयोरिन्द्र लोक-प्रापकत्वमाणे श्रूयते, "काली कराली च मनोजवा च सुलोहिता याच सुधूम्र-वर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना। इति सप्त जिहाः ।। एतेषु यश्चरते धाजमानेषु यथाकालं चाहुतयोाददायन्। तं नयन्येता सूर्यास्य रसयायत्र देवानां पतिरेकोऽधिवामः ॥ एोहोति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियाञ्च वाचमभिवदन्न्योर्चयन्य एषवः पुण्यः सुकृतोब्रह्मलोकः" ॥ * चापि,-इति म० पुस्तके पाठः। लेलीयमाना,-इति मु० पुस्तके पाठः । + देवानामतिरेकोऽधिवासः, इति स मो. शा. पुस्तकेघु पाठः । (१) इटिपश्वोर्भेदश्च,-"इपिस्तु चरणा यागः पशुस्तु पशु नास्मृतः । एत.' छषः क्रतुः प्रोक्तो होमोन्यत् पूजनं स्मृतम्" इत्युक्तदिशायिसेयः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy