________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रघा,श्या का
पराशरमाधवः।
१५३
भरत्-काले तु* वैश्यस्याप्याधानीयोहताशनः ॥ भरद्रात्र स्वयं वैश्योवैश्य-योनिः मउच्यते । शरद्याधानमेवं वै क्रियते येन पाण्डव ॥
तस्य श्री: वै प्रजाऽऽयुश्च पशवोऽर्थश्च व ते"। इति । श्राधान-पूर्वकाश्च यज्ञाः, दर्शादयः । तथाच वशिष्ठः,-"अवश्यं ब्राह्मणोऽमीनादधीत, दर्श-पूर्णमामाग्रयणेष्टि-चातुर्मास्यैः परमामैश्च? यजेत" इति। हारीतोऽपि,
“पाक-यज्ञान् यजेन्नित्यं इविर्यज्ञांस्तु नित्यशः ।
सौम्यांस्तु विधिपूर्वेण यदच्छेत् धर्ममव्ययम्॥” । इति। ते च गोतमेन" दर्शिताः,-"अष्टका पार्वण-श्राद्धं श्रावण्याग्रहायणी चैव्याश्वयुजीति सप्त पाक-यज्ञ-संस्थाः, अग्न्याधेयमग्निहोत्रं दर्श-पूर्णमामावाग्रयणं चातुर्मास्यं निरूढ़-पशु-वन्धः मौत्रामणीति सप्त इविर्यज्ञसंस्थाः, अनिष्टोमात्यग्निष्टोमउक्थ्यः षोड़शी वाजपेयोऽतिरात्रोप्तोर्यामः इति सप्त सेमि-संस्थाः” इति । अपरांस्तु महायज्ञ-क्रवन् देवलोदर्शितवान्,-"अश्वमेध-राजसूय-पौण्डरीक
* शरद्राथ, इति स० मो• पुस्तकयोः पाठः । + शरदात्रि,--इति मु° पुस्तके पाठः । | तस्यैव श्रीः प्रजायुश्च,-इति मु. पुस्तके पाठः । $ सोमांच,-इति स० स० पुस्तकयोः पाठः । || ब्रह्मचाव्ययम,-रति स० सो पुस्तकयोः पाठः । १. गौतमेन,- इति स० मो० पुस्तकयोः पाठः । एवं सर्वत्र।
20
For Private And Personal