SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,०का. पराशरमाधवः । दभार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम् ॥ ग्राम्यारण्याश्व पशवो जायन्ते यज्ञकारणात्" । इति । हारीताऽपि, अन्नय-व्यतिरेकाभ्यां यज्ञ-महिमानं दर्शयति; "यजेन लोकाविमलाविभान्ति, यशेन देवाः अमृतत्वमाप्नुवन् । यजेन पापर्वहुभिर्विमुकः, प्राप्नोति लोकानमरस्य विष्णोः ।। नास्त्ययज्ञम्य लोकाचे नायज्ञोविन्दते शुभम् । अनिष्ट-यज्ञोऽपूतात्मा भ्रश्यति* छिन्न-पर्णवत्" ॥ इति। यज्ञ-विशेषास्वग्नि-होत्रादयः । तथाच श्रूयते,-"प्रजापतियज्ञानसृजतामि-होत्रं चामि-टोमञ्च पौर्णमानौं चोक्थ्यं चामावास्यां चातिरावं च"-इति । अग्नि-होचादीनां संकृतैरनिभिः माध्यत्वात्तत्-संस्कारकमाधानमादावनुष्ठेयम् । तत्र प्रजापतिः, "सर्वयज्ञाधिकारी स्थादाहितामर्धिने मति । आदध्यानिर्धनोऽप्यनोन् नित्यं पापभयात्|| विजः” ॥ * नश्यति, इति स• मो० पुस्तकयोः पाठः । + मयते,-इति म• पुस्तके पाठ ।। सर्वसंस्थाधिकारः स्यादाहितामेर्धनेसति, इति म० पुस्तके पाठः । ॥ पापक्षयात्, इति स० से० पुस्तकयोः पाठः।। ११) "ग्राम्यारण्याश्चतुर्दश। गौरविरजोऽत्रोऽश्वतरोगर्दभोमनुष्याति सात ग्राम्याः पशवः । महिष-वानर-ऋक्ष-सरीसृप-गरु-एषत-म्टगाश्चेति समारण्या पशवः" इति पैठिनसिवचनमत्र मर्तव्यम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy