________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.
पराशरमाधवः।
[९ख०,या का।
तत्र, यजनस्य सृष्टिं प्रयोजनं चाह भगवान्,
"सह-यज्ञाः प्रजाः सृष्टा पुरोवाच प्रजा-पतिः । अनेन प्रसविध्यध्वमेष वाऽस्विष्ट-काम-धुक् ।। देवान् भावयतानेन ते देवाभावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवास्यथ ॥ दृष्टान् भोगान् हि वादेवादास्यन्ते यज्ञ-भाविताः ।
तैर्दत्तानप्रदायेभ्योयोभुते स्तेनएव सः" ॥ इति । तस्य च यजनस्य साविक-राजस-तामम-भेदेन वैविध्यं मएवाह.
"श्र-फलाकांक्षिभिर्यज्ञोविधि-दृष्टोयदूज्यते । यष्टव्यमेवेति मनः समाधाय म मात्विकः ॥ अभिसमाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरत-श्रेष : तं यज्ञं विद्धि राजमम् ॥ विधि-हीनमसृष्टान्नं भन्न-हीनमदक्षिणम् ।
श्रद्धा-विरहितं यज्ञं तामम परिचक्षते" ॥ इति । श्राश्वमेधिके पर्वणि द्विजादि-सृष्टे* यज्ञार्थत्व-प्रतिपादनेन यज्ञः प्रशस्थते,
"यजनार्थ विजाः सृष्टास्तारकादिवि देवताः । गावोयज्ञार्थमुत्पन्नादक्षिणार्थ तथैवच ॥
सुवर्ण रजतं चैव पात्री कुम्भार्थमेवच । * द्विजातिहट, इति स० मा० पुस्तकयोः पाठः ।
प्रसूयते,-इति स. सो. पा. पुस्तकेष पाठः। 1 पात्रं,- इति मु. पुस्तके पाठः।
For Private And Personal