________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ अ,था का
परापारमाधवः ।
इति । कूर्म-पुगणे,
"श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।
कदाचिदपि नाध्येयं कोविदार-कपित्त्योः " । इति । उनानामप्यनध्यानामपवादमाह मनुः,- ...
"वेदोपकरणे चैव स्वाध्याये चैव नित्यके ।
नानुरोधोऽस्त्यनध्याये होम-मन्त्रेषु चैवहि" ॥ इति । वेदोपकरणान्यङ्गानि । नित्य-स्वाध्यायोब्रह्म-यज्ञ. । शौनकोऽपि,
"नित्ये जपे च काम्ये च क्रतो पारायणे ऽपि च ।
नानध्यायोऽस्ति वेदानां, ग्रहणे ग्राहणे स्मृतः” । इति । कूर्म-पुराणेऽपि,
"अनध्यायन्तु नाङ्गेषु नेतिहास पुराणयोः !
न धर्म-भात्त्रेश्चन्येषु पर्वण्येतानि वर्जयेत्” । इति ।
॥०॥ इत्यनध्यायप्रकरणं ॥०॥ पूर्वमध्ययनाध्यापने सेतिकर्त्तयते तिरूपिते, अथ यजन-याजने निरूपयामः ।
* नेत्यिके,-इत्यन्यत्र पाठः। + तथा, -- इति स० मे० पस्तकयोः पाठः। + इतिकर्तव्यल्वेन,-- इति म० पलके पाठः ।
च" ---इत्युक्तेश्च आपज्ज्ञानाय देवककाभूम्यादीनां स्वभाव प्रात्रे, उद्भत अति जयम्।
For Private And Personal