SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १ अ,था का परापारमाधवः । इति । कूर्म-पुगणे, "श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च । कदाचिदपि नाध्येयं कोविदार-कपित्त्योः " । इति । उनानामप्यनध्यानामपवादमाह मनुः,- ... "वेदोपकरणे चैव स्वाध्याये चैव नित्यके । नानुरोधोऽस्त्यनध्याये होम-मन्त्रेषु चैवहि" ॥ इति । वेदोपकरणान्यङ्गानि । नित्य-स्वाध्यायोब्रह्म-यज्ञ. । शौनकोऽपि, "नित्ये जपे च काम्ये च क्रतो पारायणे ऽपि च । नानध्यायोऽस्ति वेदानां, ग्रहणे ग्राहणे स्मृतः” । इति । कूर्म-पुराणेऽपि, "अनध्यायन्तु नाङ्गेषु नेतिहास पुराणयोः ! न धर्म-भात्त्रेश्चन्येषु पर्वण्येतानि वर्जयेत्” । इति । ॥०॥ इत्यनध्यायप्रकरणं ॥०॥ पूर्वमध्ययनाध्यापने सेतिकर्त्तयते तिरूपिते, अथ यजन-याजने निरूपयामः । * नेत्यिके,-इत्यन्यत्र पाठः। + तथा, -- इति स० मे० पस्तकयोः पाठः। + इतिकर्तव्यल्वेन,-- इति म० पलके पाठः । च" ---इत्युक्तेश्च आपज्ज्ञानाय देवककाभूम्यादीनां स्वभाव प्रात्रे, उद्भत अति जयम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy