________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'परागारमाधवः।
[१०,या०का.
इति । याज्ञवल्क्योऽपि,
"यहं प्रेतेश्चनध्यायः शिष्यविंग्-गुरु-बन्धुषु । उपाकर्मणि चोत्मर्गे स्व-शाखे श्रोत्रिये तथा ॥ सन्ध्या-गर्जित-निर्घात-भू-कंपोल्का-निपातने(१) । समाप्य वेदं घु-निशमारण्यकमधीत्य च ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहु-सुतके । ऋतु-सन्धिषु भुत्वा च श्राद्धिकं प्रतिग्टह्य च ॥ पशु-मण्डूक-नकुल-श्वाहि-माजार-मूषिकैः ।।
कृतेऽन्तरे त्वहोरात्रं शक-पाते तथोच्छ्रये" ।। इति । मन गपि,
"चौररुपमुते ग्रामे सम्भमे वाऽग्नि-कारिते। श्राकालिकमनध्यायं विद्यात्मागुते() तथा" ॥
* ख-शाखाश्रोत्रिये मते,-इति म० पुस्तके पाठः । । भूषकः, इत्यादी पुस्तकेघु पाठः।
(१), निर्घातोल्के यथाक्रमम् ,-"यदान्तरीक्ष बलवान् मारतो मरुता
हतः । पतत्यधः स निर्घातो जायते वायसम्भवः" । "हच्छिखा च सूक्ष्माया रक्तनीलशिवाज्वला । पौरुषी च प्रमाणेन उल्कानानावि.
धास्मता" इत्युक्तलक्षणे । (२) "प्रकृतिविरुइमद्भुतमापदः प्राक् प्रबोधाय देवाः सृजन्ति" इति
वचनात्, "अतिलोभादसत्यादा नास्तिक्यादाऽप्यधर्मतः | नरापचारानियतमुपसर्गः प्रवर्तते । ततोऽपचाराब्रियतमपवर्जन्ति देवताः । ताः सृजन्त्यङ्गताम्तांस्तु दिव्य नाभसभूमिजान् । तरव त्रिविधालेाके उत्पाताः देवनिर्मिताः। विचरन्ति विनाशाय रूपैः सम्भावयन्ति
For Private And Personal