________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,बा.का.)
पराशरमाधवः ।
२४७
“उपाकर्मणि चोत्सर्गे(१) त्रिरात्रं क्षपणं स्मृतम् । अटकास त्वहोरात्रमृत्वन्नासुच रात्रिषु ।। मार्गशीर्ष तथा पाषे माघ-मासे तथैवच ।
तिसोऽटकाः ममाख्याताः कृष्ण पक्षे तु सूरिभिः" । इति । गौतमोऽपि,-"कार्तिकी-फाल्गुन्याषाढ़ी-पौर्णमासी तिस्रोऽष्टकाः चिरात्रम्",-इति। उक्र-पौर्णमासीरारभ्य चिरात्रम् । तथा तिस्रोऽटकाः सप्तम्यादयः, ताखपि त्रिरात्रमनध्ययनमित्यर्थः । पैठीनमिः,-"कृष्णे भवाः तिलोऽष्टकाः, मार्गशीर्ष-प्रभृतयः इत्येके"इति । श्रापस्तम्बस्तु, उपाकारभ्य मासं प्रदोषेऽनध्यायमाह,"श्रावण्यां पार्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीत"इति । प्रदोष-शब्देनात्र पूर्व-रात्रिः विवक्षिता । त्रयोदश्यादिप्रदोषेष्वापे नाधीयीत । तथाच श्रादित्य पुराणम्,- "मेधा-कामस्त्रयोदश्यां सप्तम्याञ्च विशेषतः ।
चतुर्थाश्च प्रदोषेषु न स्मरेन च कीर्तयेत्” ॥ इति । चतुर्थादि-तिथि-विध्ये प्रजापतिः,
“षष्ठी च दादशी चैव अर्द्धरात्रोन-नाडिका । प्रदोषे नवधीयीत हतीया नव-नाडिका" ||
* पोर्णमासीति, -इति पाठः मु. पुस्तके। + अादित्य, इति नास्ति स० सो पुस्तकयोः ।
बहराग्योननाडिकाः, इति म० पुस्तके पाठः । (१) उपकामात्सा सह्याद्युक्तकमविशेधी अध्ययनारम्भसमात्योः
कर्तव्यो। परमेतो एहस्थादिभिरपि मन्त्राणामवामयाततार्थ प्रत्यब्दं कर्तव्यावित्यन्यत्र विस्तरः ।
For Private And Personal