SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४६ पराशरमाधषः। [१ब,या का। इति । मन्वादयोमत्स्य-पुराणेऽभिहिताः, "अश्वयुक्-एल-नवमी कार्तिके द्वादशी तथा । तृतीया चैत्र-मासस्य तथा भाद्र-पदस्य च ॥ फाल्गुनस्य त्वमावास्या पोषस्यैकादशी तथा । आषाढस्थापि दशमी माघमासस्य सप्तमी ॥ श्रावणस्याष्टमी कृष्णा प्राषाढस्यापि पूर्णिमा । कार्तिकी फाल्गुनी चैत्री ज्येष्ठी पञ्चदशी सिता। मन्वन्तरादयश्चैते दत्त स्याक्षय-कारकाः॥" ॥ इति। युगादयोविष्णु-पुराणे वर्णिताः,T "वैशाख-मासस्य च या**हृतीया नवम्यसौ कार्निक-एल-पचे। नभस्य मासस्य च कृष्णपक्ष त्रयोदशी पञ्चदशी च माघे" ॥ । कूर्मपुराणे, * ढतीयाचैवमाघस्य-इति स. मो० पुस्तकयो पाठः। • अयं पाठोग्रन्थानारेषु बहुषु दृष्यत्वादाहृतः। 'पुष्यस्यैकादशी तथा' इतित्वादर्शपुस्तकेषु पाठः।। 1 तथा माघस्य सप्तमी,-इति ग्रन्थान्तरे पाठः। 5 तथाऽऽषाढस्य पूर्णिमा, इति ग्रन्थान्तरे पाठः। || मन्वन्तरादयस्वेतादत्तस्याक्षयकारिकाः, इति ग्रन्थान्तरता पाटा। ा वर्णिता,-इति नास्ति सः सेो. पुस्तकयोः। । ** सिता,-इति ग्रन्थान्तरीयः पाठः । # मिसपो-इति पाठो ग्रन्थान्तरता । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy