________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१य०, आ०का० 川
प्रधानध्यायाः । तैच द्विविधा: ; नित्यानैमित्तिका । तत्र
नित्यानाह हारीतः, -
पराशर माधवः ।
" प्रतिपत्सु चतुर्हग्यामष्टम्यां पर्वणोर्द्वयोः । वोऽनध्यायेऽद्य शर्वय्यां नाधीयीत कदाचन" ॥
इति । नैमित्तिकानाह याज्ञवल्क्यः,
Acharya Shri Kailashsagarsuri Gyanmandir
"
"श्व- क्रोष्टु-गर्द्धभोलूक - साम-वाणार्त्त - निखने (१) । श्रमेध्य-शव-शूद्रान्त्य - श्मशान - पतितान्तिके ॥ देवात्मनि च विद्युत् स्तनित संघवे । भुक्वाऽऽर्द्रपाणिरम्भोन्तरर्द्धराचेऽतिमारुते ॥ पां वर्षे दिशां दाहे * मन्ध्या-नीहार-भीतिषु । धावत: पूर्ति - गन्धे च शिष्टे च गृहमागते || खराद्रयान- हस्त्यश्व-न-ना-वृक्षेरिण- राहणे (२) । सप्त-त्रिंशदनध्यायाने तांस्तात्कालिकान् विडुः” ॥
इति । अन्ये त्वनध्यायास्तत्र तत्र स्मर्य्यन्ते । तथाच नारदः"श्रयने विषुवे चैव शयने वाधने हरेः । श्रनध्यायस्तु कर्त्तव्योमन्वादिषु युगादिषु " ||
मांशु प्रवर्षेदिग्दाहे इति म० पुस्तके पाठः ।
For Private And Personal
१४५
(१) सामनिखने ऋग्यजुघोरनध्यायोबोद्धव्यः । “सामध्वनावृग्यजुषी नाधीयीत कदाचन" इत्युक्तः ।
(२) ईरियां वालुकामयभूमिः ।
19