________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,वाका०]
पराशरमाधवः ।
खीया शाखोज्झिता येन ब्रह्म तेनोझितं परम्।
ब्रह्मदेव म विशेयः मद्भिनित्यं विगर्हितः" ॥ इति । स्व-शाखाऽध्ययन-पूर्सकन्त्वन्य-शाखाऽध्ययनं तेनैवाङ्गीकृतम्,
__ "अधीत्य शाखामात्मीयां परशाखां ततः पठेत्"। इति । वेदवद्धर्म-शास्त्रमधीयीत । तदाह गृहस्पतिः,
"एवं दण्डादिकैर्युकं संस्कृत्य तनयं पिता । वेदमध्यापयेत् पश्चात् शास्त्रं मन्वादिके तथा ॥ ब्राह्मणोवेद-मूलः स्याच्छ्रुति-स्मृत्योः समः स्मृतः । सदाचारस्य च तथा ज्ञेयमेतत्तिकं सदा ॥ अधीत्यचतुरोवेदान् माङ्गोपाङ्ग-पद-क्रमान्(१) ।
स्मृति-हीनाः न शोभन्ने चन्द्र-हीनेव सर्वरी” ॥ इति । अत्र, अध्ययनेन पञ्चधा वेदाभ्यामः उपलचितः । तथाच दक्षः,
"बेद-खीकरणं पर्व विचारोऽभ्यसनं* जपः । ' तदानं चैव शिष्येभ्योवेदाभ्यासाहि पञ्चधा" ॥
* विचारोध्ययनं,- इति मु० पुस्तके पाठः । तपः-इति स. सो० पुस्तकयोः पाठः ।
(१) बङ्गानि,-"शिक्षाकल्पोव्याकरणं निरुक्तं ज्योतिघाचितिः। छन्दसा
विचितिश्चैव घडोगावेद इष्यते"-इत्युक्तानि। उपाङ्गानि पुष्पसूत्रादीनि । पदोग्रन्थविशेषः यत्र ऋचां पदानि पृथक् पश्यन्ते। क्रमोऽपि ग्रन्यविशेषः यत्र पूर्वपदं त्याला उत्तरपदमुपादीयते ।
For Private And Personal