SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १च्या, या का। पराशरमाधवः। १४१ पादयामास(१) । सर्वथाप्यस्ति नित्यः स्वाध्यायाध्ययनस्य विधिः"स्वाध्यायोऽध्येतव्य" इत्येवमात्मकः श्रीतः । तथा स्मृतिरपि, “तपोविशेषैर्विविधैर्ऋतैश्च विधि-चोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः स-रहस्योदिजन्मना"(२) ।। इति । *अधिगतिरर्थ-विचार-पर्यन्तमध्ययनम् । तथा च कूर्मपुराणे, अध्ययन-तदर्थ-विचारयोरभावे प्रत्यवायः स्मर्यते, "योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः । सवै मूढ़ोन सम्भाव्योवेदवाह्योदिजातिभिः ॥ वेदम्य पाठ-मात्रेण सन्तुष्टोवै भवेद्दिजः । पाठ-मात्रावसायी तु पङ्के गौरिव मीदति ॥ योऽधीत्य विधिववेदं वेदार्थं न विचारयेत् । समान्वयः द्र-समः पात्रतां न प्रपद्यते" ॥ इति । अध्ययनस्येतिकर्त्तव्यतामाइ याज्ञवल्क्यः, “गुरुञ्चैवाप्युपासीत स्वाध्यायार्थं समाहितः । पाहतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ॥ हितं चास्याचरेन्नित्यं मनोवाकाय-कर्मभिः" । * अधिगमि,-इति स० पुस्तके पाठः। (१) अध्यापयीत-इत्यत्र णिजोऽध्ययनप्रयोजकत्वं, तच्चाध्यापनपर्यवसितं। अध्यापनस्य जीविकार्थत्वन्तु 'घरमान्तु कर्मणामस्य'-इति पूर्वोक्तमनुवचनात् व्यक्तम् । तथाच तस्य जीवनानुकूपव्यायारतया रागतः प्राप्तत्वात् न विधेयत्वं । किन्तु अप्राप्तस्याध्यनस्यैव । तथाच, 'अश्व ब्राह्मणमुपनयोत'- इत्यादिवाक्यं 'घश्वब्रिाह्मणउपगच्छत्' इत्या दिविपरिणामेणोपपादनीयमिति विवरणकारस्याशयः । (२) रहस्यमपनिषत। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy