________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१च्या, या का। पराशरमाधवः।
१४१ पादयामास(१) । सर्वथाप्यस्ति नित्यः स्वाध्यायाध्ययनस्य विधिः"स्वाध्यायोऽध्येतव्य" इत्येवमात्मकः श्रीतः । तथा स्मृतिरपि,
“तपोविशेषैर्विविधैर्ऋतैश्च विधि-चोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः स-रहस्योदिजन्मना"(२) ।। इति । *अधिगतिरर्थ-विचार-पर्यन्तमध्ययनम् । तथा च कूर्मपुराणे, अध्ययन-तदर्थ-विचारयोरभावे प्रत्यवायः स्मर्यते,
"योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः । सवै मूढ़ोन सम्भाव्योवेदवाह्योदिजातिभिः ॥ वेदम्य पाठ-मात्रेण सन्तुष्टोवै भवेद्दिजः । पाठ-मात्रावसायी तु पङ्के गौरिव मीदति ॥ योऽधीत्य विधिववेदं वेदार्थं न विचारयेत् ।
समान्वयः द्र-समः पात्रतां न प्रपद्यते" ॥ इति । अध्ययनस्येतिकर्त्तव्यतामाइ याज्ञवल्क्यः,
“गुरुञ्चैवाप्युपासीत स्वाध्यायार्थं समाहितः । पाहतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ॥
हितं चास्याचरेन्नित्यं मनोवाकाय-कर्मभिः" । * अधिगमि,-इति स० पुस्तके पाठः। (१) अध्यापयीत-इत्यत्र णिजोऽध्ययनप्रयोजकत्वं, तच्चाध्यापनपर्यवसितं।
अध्यापनस्य जीविकार्थत्वन्तु 'घरमान्तु कर्मणामस्य'-इति पूर्वोक्तमनुवचनात् व्यक्तम् । तथाच तस्य जीवनानुकूपव्यायारतया रागतः प्राप्तत्वात् न विधेयत्वं । किन्तु अप्राप्तस्याध्यनस्यैव । तथाच, 'अश्व ब्राह्मणमुपनयोत'- इत्यादिवाक्यं 'घश्वब्रिाह्मणउपगच्छत्' इत्या
दिविपरिणामेणोपपादनीयमिति विवरणकारस्याशयः । (२) रहस्यमपनिषत।
For Private And Personal